SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १अाका] पराशरमाधवः । ३४३ पिपीलिकाः कीटपतङ्गकाद्याबुभुक्षिताः कर्मनिवन्धवद्धाः । प्रयान्त ते बप्तिमिदं मयाऽन्नं तेभ्यो विस्मृष्टं सुखिनोभवन्तु । येषां न माता न पिता न वन्धु,नैवानमिद्धिर्न तथाऽन्नमस्ति । तत् दप्तयेऽनं भुवि दत्तमेतत् प्रयान्तु हप्तिं मुदिता भवन्तु । भृतानि सर्वाणि तथाऽनमेतत् अञ्च विष्णुन ततोऽन्यदस्ति । तस्मादिदं भूतहिताय भूतमन्नं प्रयच्छामि भवाय तेषाम् । चतुर्दशे लोकगणो यएष तत्र स्थिताये किल भूतसङ्घाः । प्यर्थमन्नं हि मया विसृष्टं तेषामिदं ते मुदिता भवन्तु । इत्युच्चार्य नरोदद्यादन्नं श्रद्धा-समन्वितः । भुवि भूतोपकाराय ग्टही सर्वाश्रयोयतः" इति । पिढयज्ञः श्रुत्या दर्शितः,-"यत् पिढभ्यः स्वधाकरोत्यप्यपस्तत्पित्यज्ञः सन्तिष्ठते"-इति । कात्यायनोऽपि, "अध्यापनं ब्रह्मयज्ञः पित्यज्ञस्तु तर्पणम् । होमोदैवोवलि तो नयज्ञोऽतिथि-पूजनम् ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy