________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३४२
परापारमाधवः।
(१०,आका० ।
इति प्राचीनावीती शेषं दक्षिणा* निनयेत्” इति। आपस्तम्बोऽपि,-"अपरेणाग्निं सन्तमाटमाभ्यामुदगपवर्गमुदधान-मंनिधौ नवमेन मध्येऽगारस्य दशमैकादशभ्यां प्रागापवर्गमुत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः शय्यादेशे कामलिङ्गेन देहल्यामन्तरिक्षलिङ्गेनोत्तरेणापिधान्यामुत्तरेब्रह्ममर्दन दक्षिणतः पिटलिङ्गेन प्राचीनावीती अवाचीनपाणि: कुर्यात् , रौद्र उत्तरतो यथा देवताभ्यस्तयोनाना परिषेचनं तयोधर्मभेदान्त्रकमेवोत्तरेण वैहायसम्" इति । मार्कण्डेयोऽपि,
"एवं ग्टहवलिं कृत्वा रहे ग्रहपतिः शुचिः ।
पाप्यायनाय भूतानां कुर्यात्सर्गमादगत्'-इति । कूर्मपुराणे च,
"श्वभ्यश्च श्वपचेभ्यश्च पतितेभ्यस्तथैव च ।
दद्याद्भूमौ वहिश्चान्नं पतिभ्याऽथ दिजोत्तमः" इति । मनुरपि,
"शनाञ्च पतितानाञ्च स्वपचा पापरोगिणाम् ।
वायमानां कृमीनाञ्च शनर्निर्वपेङ्गवि"-इति । अन्नमिति शेषः । अन्नोत्मर्गमन्त्री विष्णुपुराणे दर्शितः,
"देवामनुय्याः पशवावयांस सिद्धाः सयक्षोरगदैत्यसङ्घाः । प्रेताः पिशाचास्तरवः समस्ताये चान्नमिच्छति मया प्रदत्तम् ।
* दक्षिणायां,--इति मु० पुस्तके पाठः । + मुत्तरे ब्रह्मसदने,-इति शा० स० पुस्तकयाः पाठः ।
For Private And Personal