SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परापारमाधवः । था.का. "जयात मर्पिषाऽभ्यक तेल-क्षार-विवर्जितम् । दध्यकं पयसा तं वा तदभावेऽम्बुनाऽपि वा"-दूति ॥ द्रव्यानुकन्पश्चतुर्विंशतिमते दर्शितः, - "अलाभे येन केनापि फलशाकोदकादिभिः । पयोदधिघृतैः कुर्याद्वैश्वदेवं स्रवेण तु । हस्तेनानादिभिः कुर्यादभिरचलिना जले" - इति । यदद्यते तेनैव होतव्यम् । तदुक्तं ग्टह्यपरिशिष्टे, "माकं वा यदि वा पत्रं मूलं वा यदि वा फलम्। सङ्कल्पयेद्यदाहारस्तेनैव जुहुयादपि”- इति । क्षार-लवण-परान्न-मंसृष्टेन हविष्येन* हामोऽमा न कार्य:, किन्तषणं भस्माग्न्यायतनानुत्तरतोऽपाह्य तस्मिन् हातव्यम् । तदाहापस्तम्बः,“न क्षार-लवण-होमाविद्यते, तथा परान्न-संसृष्टस्य इविष्यस्या होमः, उदीचीनमुष्णं भस्मापोह्य तम्मिन् जुहुयानद्धृतमहुतं चानो भवति" इति । परिशिष्टेऽपि, "उत्तानेन तु हस्तेन ह्यङ्गुष्ठाग्रेण पीड़ितम्। संहताङ्गुलिपाणिस्तु वाग्य तो जुहुयाद्धविः" इति । अननिकस्य वैश्वदेवे विशेषमाह वृद्धवशिष्टः, "अननिकस्तु योविप्रः सेाऽन्नं व्याहृतिभिः खयम् । हुवा शाकल-मन्तश्च शिष्टं काक-वलिं हरेत्" इति । * संसृछेनाहविष्येण,- इति स० सो० शा० पुस्तकेषु पाठः । + संसृयस्याहविष्यस्य,-इति स० सो० शा० पुस्तकेषु पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy