________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३३८
परापारमाधवः ।
धा०,का०।
तैरेवान्नैर्वलिं दद्याच्छषमालाव्य वारिणा।
कृत्वाऽपमव्यं ग्वधया सर्वदक्षिणतो* हरेत्”-दति । ततोदेवार्चनानन्तरमित्यर्थः। नागयणोऽपि,
"मभायंस्तु चि: स्नातो विधिनाऽऽचम्य वाग्यतः ।
प्रविश्य सुमिद्धेनौ वैश्वदेवं ममाचरेत्”-दति । कृर्मपगणेऽपि,
"मालाग्नौ लौकिके वाऽथ जले भूभ्यामथापि वा। वैश्वदेवस्तु कर्तव्यो देवयज्ञः स वै स्मृतः ।। यदि स्थानो किके पाकः ततोऽन्नं तत्र यते।।
शालागौ तु पचेदन्नं । विधिरेष सनातनः' इति । अङ्गिराः,. "शालाग्नौ वा पचेदन्नं लौकिके वाऽपि नित्यशः ।
यम्मिन्ननौ पचेदन्नं तस्मिन् होमो विधीयते"-इति । शालात पोऽपि,
“लौकिके वैदिके वाऽपि हतोत्सृष्टे जले क्षितौ ।
वैश्वदेवस्तु कर्त्तव्यः पञ्चसुनाऽपनु त्तये"-दति । सुनाः पञ्च दर्शयति यमः,
“पञ्च सूना ग्टहम्यस्य वर्तन्तेऽहरहः मदा । कण्डनी पेषणी चुन्नी जलकुम्भ उपस्करः । * सव्वं दक्षिणतो,---इति मु. पस्तके पाठः।
हावयेत्, इति शा० स० पन्तकयाः पाठः। | शालामौ तत्र वै दत्तं,--इति शा० स० पुस्तकयोः पाठः । इ खगिइनी,-इति मु० पम्त के पाठः । एवं परत्रा
For Private And Personal