SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३३८ परापारमाधवः । धा०,का०। तैरेवान्नैर्वलिं दद्याच्छषमालाव्य वारिणा। कृत्वाऽपमव्यं ग्वधया सर्वदक्षिणतो* हरेत्”-दति । ततोदेवार्चनानन्तरमित्यर्थः। नागयणोऽपि, "मभायंस्तु चि: स्नातो विधिनाऽऽचम्य वाग्यतः । प्रविश्य सुमिद्धेनौ वैश्वदेवं ममाचरेत्”-दति । कृर्मपगणेऽपि, "मालाग्नौ लौकिके वाऽथ जले भूभ्यामथापि वा। वैश्वदेवस्तु कर्तव्यो देवयज्ञः स वै स्मृतः ।। यदि स्थानो किके पाकः ततोऽन्नं तत्र यते।। शालागौ तु पचेदन्नं । विधिरेष सनातनः' इति । अङ्गिराः,. "शालाग्नौ वा पचेदन्नं लौकिके वाऽपि नित्यशः । यम्मिन्ननौ पचेदन्नं तस्मिन् होमो विधीयते"-इति । शालात पोऽपि, “लौकिके वैदिके वाऽपि हतोत्सृष्टे जले क्षितौ । वैश्वदेवस्तु कर्त्तव्यः पञ्चसुनाऽपनु त्तये"-दति । सुनाः पञ्च दर्शयति यमः, “पञ्च सूना ग्टहम्यस्य वर्तन्तेऽहरहः मदा । कण्डनी पेषणी चुन्नी जलकुम्भ उपस्करः । * सव्वं दक्षिणतो,---इति मु. पस्तके पाठः। हावयेत्, इति शा० स० पन्तकयाः पाठः। | शालामौ तत्र वै दत्तं,--इति शा० स० पुस्तकयोः पाठः । इ खगिइनी,-इति मु० पम्त के पाठः । एवं परत्रा For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy