________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१अ०,आका
पराशरमाधवः।
३३७
अथ वैश्वदेव-प्रकरणम् । पञ्चमभाग-कृत्यमाह दक्षः,
"पञ्चमे च तथा भागे संविभागो यथाऽहतः । पिट-देव मनुष्याणां कीटानां चोपदिश्यते”–दति । यद्यपि, 'आतिथ्यं वैश्वदेवञ्च'-इत्यातिथ्यस्य पूर्वभावित्वं मूलवचनानं, तथापि वैश्वदेवस्य देवपूजाऽनन्तरभावित्वं नृसिंहपुराणेऽभिहितम्,
"पौरुषेण च सकेन ततोविष्णुं समर्जयेत् ।
वैश्वदेवं ततः कुर्याद्वलिकर्म तथैव च”-दति ॥ तत्र, 'ततः'-दति* पञ्चमी-श्रुत्या क्रमः प्रतीयते, मूलवचने तु पाठमात्रेण । पाठातत्-सन्निधिरूपाच्छ्रुतिर्वलीयमी, इति श्रुतिलिङ्ग-सूत्रे (मी० ३३० ३पा० १४सू ० ) व्यवस्थापितम् । तस्मावैश्वदेवं प्रथमं कर्त्तव्यम् । एवञ्च सति, वेदपाठोऽप्यनुग्टहीतोभवति;- "देवयज्ञः पिटयज्ञोभूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञः"इति । स्मालीच पाठाईदिकः पाठोवलीयानिति विरोधाधिकरण (मी० १७० ३पा० २१०) न्यायेनावगम्यते । तस्मादपि वैश्वदेवस्य प्राथम्यम् । तत्र, वैश्वदेवं विधत्ते व्यामः,
"वैश्वदेवं प्रकुर्वीत स्व-शाखा-विहितं ततः । संस्कृतान्नैहि विविधैर्हविष्यव्यञ्जनान्वितैः । ॥
* ततस्ततइति, इति मु० पुस्तके पाठः । + पाठान्तरनिरूपिका तिर्वलीयसीति,-इति मु० पुस्तके पाठः। 1 हविर्व्यिञ्जनान्वितः,-इति मु० पुस्तके पाठः ।
43
For Private And Personal