SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३३६ पराशरमाधवः। चाका.। अथ मुरु-पूजा-प्रकरणम् । ___ एवं मूलवचनोक-देवता-पूजनं निरूपितम् । ‘देवतानाञ्च'-दति चकारेण गुरु समुचिनोति । गुरोरपि देवतावत् पूजनीयत्वात् । श्रतएव श्रुतिः, “यस्य देवे परा भनिर्यथा देवे तथा गरौ । तस्यैते कथितार्थाः प्रकाशन्ते महात्मनः" इति । शैवपुराणे, “योगुरुः स शिवः प्रोको यः शिवः स च शङ्करः । शिव-विद्या-गुरूणाञ्च भेदोनास्ति कथञ्चन ॥ शिवे मन्त्रे गुरौ यस्य भावना सदृशी भवेत् । भोगोमोक्षश्च मिद्धिश्च शीघं तस्य भवेद्बुवम्॥ वस्त्राभरणमाल्यानि शयनान्यासनानि च । प्रियाणि चात्मनोयानि तानि देयानि वै गुरोः ॥ तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा" इति । मनुरपि, "दमं लोकं मान-भत्या पिट-भक्त्यातु मध्यमम् । गुरु-शुश्रूषया चैव ब्रह्म-लोकं मम श्रुते ॥ म तस्यादृताधी यस्यैते त्रय आदृताः। अनादृताश्च यस्यैते सास्तस्याफलाः क्रियाः ॥ यावत् त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् । तेष्वेव नित्यं शुश्रूषां कुर्यात् प्रिय-हिते रतः" इति । ॥०॥ इति गुरुपूजा-प्रकरणम् |० । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy