________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१ला ,या का।
पराशरमाधवः ।
त्वाऽन्यांश्च गैद्रान् मन्त्रान्यथाशकि जपित्वा, ॐभूर्भुवःसुवरोमिति महादेवाय चरुमुद्रास्वोदासनकाले* ॐभूः नहादेवमुद्दामयामीति प्रतिमन्त्र रुद्रमुद्दास्य ।
प्रयातु भगवानीश: सर्व-लोक-नमस्कृतः ।
अनेन हविषा हप्तः पुनरागमनाय च ॥ पुनः सन्दर्शनाय वेति । प्रतिमा स्थानेष्वपस्वग्नावाइन-विस-- जन-वज सब्बै समानं, महत् स्वस्त्ययनमित्याचक्षतइत्याह भगवान् बौधायनः" इति । शिवार्चनं प्रशंसति नन्दिकेश्वरः,
"यः प्रदद्याद् गवां लक्षं दोगधीणां वेद- पारगे । एकाहमर्चयेल्लिङ्गं तस्य पुण्यं ततोऽधिकम् । सकृत् पूजयते यस्तु भगवन्तममापतिम् ।
अस्यास्वमेधादधिकं फलं भवति भूसराः" इति । निर्माल्य गन्धोऽपि धार्यः । “देवानभ्यर्च गन्धेन"-इत्यादि स्मति विधानात्।। देवार्चनाकरणे दोषः कूर्मपुराणेऽभिहितः,
“योमोहादथवाऽऽलस्यादकृत्वा देवताऽर्जनम् । भुत स याति नरकं सूकरेष्वपि जायते"-इति ।
॥०॥ इति देवता-पूजा-प्रकरणम् ॥०॥ * भूर्भुवः स्वरोम् भगवते महादेवमुद्दासयामीत्यादिभिः रुद्रमुद्दासनकाले,
-इति स० प्रा० पस्तकयाः पाठः । प्रतिमन्त्रमिति नास्ति स० शा० स० पुस्तकेषु ।। 1 चेति,-इति शा. पस्त के पाठः । $ प्रतिमादि,-इति मु० पुस्तके पाठः । || निर्माल्यगन्धोऽपि,-इत्यादिः एतदन्तीग्रन्तो नास्ति मुद्रितातिरिक्ती
पुस्तकेषु।
For Private And Personal