________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
धा.का.1
दर्शयेदो मिति स्नानं, पठितिरुण पाद्यं दद्यात्, प्रणवेनार्थमथ व्याहृतिभिनिभाल्यं व्यपोह्योत्तरतश्चण्डेशाय नम इत्यथैनं स्नापयित्वा
आपोहिष्ठामयोभुवहति तिसृभिहिरण्यवर्णाः शुचयः पावकाहति चतमृभिः पवमानः सुवर्जन इत्यनुवाकेन स्नापयित्वा अभिस्तर्पयति महादेव । तर्पयामि शवं देवं तर्पयामि ईशानं देवं तर्पयामि पशुपतिं देवं तर्पयामि रुद्रं देवं तर्पयामि उग्रं देवं तर्पयामि भीमं देवं तर्पयामि महान्तं देवं तर्पयामि इति तर्पयित्वाऽथैतानि वस्त्रयज्ञोपवीताचमनीयान्युदकेन ध्याहृतभिर्दला, व्याहृतिभिः प्रदक्षिणमुदकं परिषिच्य, नमस्ते रुद्र मन्यवहति गन्धं दद्यात् , सहस्त्राणि सहस्रशइति पथ्यं दद्यात् , ईशानं त्वा भुवनानामधिश्रियमित्यक्षतान् दद्यात् , माविया धूपमुद्दीप्यखेति दीपं देवस्य त्वा सवितुः प्रसवेऽश्विनावाहुभ्यां पुष्णोहस्ताभ्यां भगवते महादेवाय जुष्टं चरं निवेदथामीति नैवेद्यं, अथाष्टभिर्नामधेयरष्टौ पथ्याणि दद्यात् ; भवाय देवाय नमः शर्वाय देवाय नमः ईशानाय देवाय नमः पशुपतये देवाय नमः रुद्राय देवाय नमः उग्राय देवाय नमः भीमाय देवाय नमः महते देवाय नमः विष्णवे नमः ब्राह्मणे नमः स्कन्दाय नमः विनायकाय नमः शलाय नमः महाकालाय नमः उमायै नमः नन्दिकेश्वराय नमःइति चरुशेषेणारभिर्नामधेयरष्टाहुतीर्जुहोति भवाय देवाय स्वाहेत्यादिभिर्हत्वाऽवशिष्टैर्गन्धमाल्यैाह्मणानलंकृत्याथैनं ग्यज:सामभिः स्तुवन्ति, सहस्राणि सहस्रश इत्यन वाकं जपि
* चण्डाय, इति शा० पुस्तके पाठः । । भवं देवं,-इति मु० प के पाठः ।
For Private And Personal