SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,०का • । पराशरमाधवः । ३३१ तेनाभिनन्दति; खागतमधुना भगवतो महापुरुषस्य, भगवते महापुरुषायैतदामन* मुपालप्तमत्रास्थतां भगवन् महापुरुषेति, कूच्चे ददाति भगवतोऽयं कूदर्भमयस्त्रि वृद्धरितसुवर्मस्तं जुषस्वेत्यत्राधस्थानानि कल्पयत्यग्रतः शङ्खाय कल्पयामि, परतश्चक्राय कल्पयामि, दक्षिणतो गदायै कल्पयामि, वामतो वनमालायै कल्पयामि, पश्चिमतः श्रीवत्साय कल्पयामि, गरुत्मते कन्पयामि, उत्तरतः श्रियैकल्पयामि, सरस्वत्यै कल्पयामि, पश्यै कल्पयामि, तुल्यै कल्पयामि, अथ साविया पात्रमभिभव्य प्रक्षाल्य परिषिच्याप पानीय मह पवित्रेणादित्यं दर्शयेदोमिति स्नानं, त्रीणि पदा विचक्रमति पाद्यं दद्यात्, प्रणवेनायमथ व्याहृतिभिर्निमाल्यं व्यपाहोत्तरतोविव्वक्सेनाय नम इत्यथैनं नापयत्यापोहिष्ठामयोभुवः, इति तिसृभिः, ब्रह्मयज्ञानं वामदेव्यची यजुः पवित्रणेत्येताभिः षभिः स्नापयित्वाऽथाद्भिस्तर्पयति; केशवं नारायणं माधवं गोविन्द्र विष्णु मधुसूदनं त्रिविक्रम वामनं श्रीधरं हृषीकेशं पद्मनाम दामोदरं तर्पयित्वाऽथैतानि वस्त्रयज्ञोपवीताचमनीयान्युदकेन व्याहृतिभि दत्वा, व्याहृतिभिः प्रदक्षिणमुदकं परिषिच्येदं विष्णुर्विवक्रमइति गन्ध दद्यात् , तद्विष्णोः परमं पदमिति पुष्पं, दूरावतीत्यक्षतान्, सावित्र्या धूपमुद्दीप्यस्वेति दीप, देवस्य त्वा सवितुः प्रसवेश्विनोवाहुभ्यां पुष्णोहस्ताभ्यां भगवते महापुरुषाय जुष्टं चरुं निवेदयामीति नैवेद्य * स्वागतमधुना भगवतो महापुरुस्यैतदासन,-इति मु० पम्तके पाठः । + केशवं नारायणमित्यादि दामोदरान्तं तर्ययित्वाथैतानि,इति मु. पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy