________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३३२
पराशरमाधवः ।
[१०,या का।
मथ केशवादिनामभिादश पुष्यानि दद्यात्। शङ्खाय नमः, चक्राय नमः, गदायै नमः, वनमालायै नमः, श्रीवत्माय नमः, गरुत्मते नमः, श्रिये नमः, सरस्वत्यै नमः, पुश्यै नमः, तुष्यै नमः,-इत्यवशिष्टेर्गन्धमाल्यै ब्राह्मणानलङ्कृत्य अथैनं ऋग्यजुःसामभिः । स्तुवन् ध्रुवसतं जपित्वा पुरुषसतं वाऽन्यांश्च वैष्णवान्मन्त्रानित्येके । ॐभूर्भुवः सुवरोम् भगवते महापुरुषाय चरु मुद्दासयामीति चरुमुद्दास्याद्वासनकाले ॐभूः पुरुषमुद्दासयामि, ॐ भुवः पुरुषमुद्दामयामि, सुवः पुरुषमुद्दामयामि, भूर्भुवःसुवः महापुरुषमुद्दामयामीत्युदास्य प्रयातु भगवान् महापुरुषोऽनेन हविषा हप्तोहरिः पुनरागमनाय पुनः सन्दर्शनाय चेति । प्रतिमास्थानेनेष्वपखनावाहन-विसर्जन-वन्ज । सर्व समानं महत्वस्त्ययनमित्याचक्षते, महत्वस्त्ययनमित्याह भगवान् बौधायनः" इति । कूर्मपुराणेऽपि,
"न विषवाराधनात् पुण्यं विद्यते कर्म वैदिकम् । तस्मादिनादी मध्यान्हे नित्यमाराधयेद्धरिम् । तद्विष्णोरिति मन्त्रेण सून पुरुषेण च ।
नैताभ्यां सदृशोमन्त्रो वेदेषूनश्चतुर्चपि" इति । एवं वैष्णधदर्शनानुमारि-पूजा ज्ञातव्या ।
"अथवा देवमाशानं भगवन्तं मनातनम्।
* गन्धयुष्यै,-इति मु. पुस्तके पाठः । + ऋग्यजुःसामाथर्वभिः, इति मु० पुस्तके पाठ। प्रतिमादिस्थानेष्वस्वमावावाहनविसर्जनवर्ज,-इति मु.पुस्तके पाठः । तस्मादनादिमध्यान्तं,-इति शा० पुस्तके पाठः ।
For Private And Personal