SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३३२ पराशरमाधवः । [१०,या का। मथ केशवादिनामभिादश पुष्यानि दद्यात्। शङ्खाय नमः, चक्राय नमः, गदायै नमः, वनमालायै नमः, श्रीवत्माय नमः, गरुत्मते नमः, श्रिये नमः, सरस्वत्यै नमः, पुश्यै नमः, तुष्यै नमः,-इत्यवशिष्टेर्गन्धमाल्यै ब्राह्मणानलङ्कृत्य अथैनं ऋग्यजुःसामभिः । स्तुवन् ध्रुवसतं जपित्वा पुरुषसतं वाऽन्यांश्च वैष्णवान्मन्त्रानित्येके । ॐभूर्भुवः सुवरोम् भगवते महापुरुषाय चरु मुद्दासयामीति चरुमुद्दास्याद्वासनकाले ॐभूः पुरुषमुद्दासयामि, ॐ भुवः पुरुषमुद्दामयामि, सुवः पुरुषमुद्दामयामि, भूर्भुवःसुवः महापुरुषमुद्दामयामीत्युदास्य प्रयातु भगवान् महापुरुषोऽनेन हविषा हप्तोहरिः पुनरागमनाय पुनः सन्दर्शनाय चेति । प्रतिमास्थानेनेष्वपखनावाहन-विसर्जन-वन्ज । सर्व समानं महत्वस्त्ययनमित्याचक्षते, महत्वस्त्ययनमित्याह भगवान् बौधायनः" इति । कूर्मपुराणेऽपि, "न विषवाराधनात् पुण्यं विद्यते कर्म वैदिकम् । तस्मादिनादी मध्यान्हे नित्यमाराधयेद्धरिम् । तद्विष्णोरिति मन्त्रेण सून पुरुषेण च । नैताभ्यां सदृशोमन्त्रो वेदेषूनश्चतुर्चपि" इति । एवं वैष्णधदर्शनानुमारि-पूजा ज्ञातव्या । "अथवा देवमाशानं भगवन्तं मनातनम्। * गन्धयुष्यै,-इति मु. पुस्तके पाठः । + ऋग्यजुःसामाथर्वभिः, इति मु० पुस्तके पाठ। प्रतिमादिस्थानेष्वस्वमावावाहनविसर्जनवर्ज,-इति मु.पुस्तके पाठः । तस्मादनादिमध्यान्तं,-इति शा० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy