________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
१०,या का।
प्रदक्षिले पञ्चदशी व्यजने* षोड़शी तथा ॥ स्नाने वस्त्रे च नैवेद्य दद्यादाचमनं तथा। हुत्वा षोडशभिर्मन्त्रैः षोड़शान्नस्य चाहतीः॥ पुनः षोड़शभिर्मान्तैर्दद्यात् पुष्पाणि षोड़श । तच्च म जपेद्यः पौरुषं सूक्तमुत्तमम् ॥ अचिरात् सिद्धिमाप्नोति होवमेव समाचरन् । ध्येयः सदा सवित-मण्डल-मध्य-वर्ती नारायणः सरमिजामन-मन्निविष्टः । केयरवान् कनक? कुण्डलवान् किरीटी
हारी हिरण्मय-वपुर्धत-शङ्ख-त्रकः” इति । बौधायनोऽपि,-" अथातो महापुरुषस्याहरहः परिचा || विधि व्याख्यास्यामः । स्नात्वा एचिः शुचौ देशे गोमयेनापलिप्य प्रतिकृतिं कृत्वा फल, पुष्पैर्यथालाभमर्चयेत्। मह पुष्योदकेन महापुरुषमावाहयेत्। ॐः पुरुषमावाहयामि, ॐभुवः पुरुषमावाहयामि, सुवः पुरुषमावाहयामि ॐ भूर्भुवःसुवः महापुरुषमावाहयामीत्यावाह्य, पायातु** भगवान् महापुरुष इत्येतेन स्वाग
* शयने,-इति मु° पुस्तके पाठः । 1 घण्मासात्,-इति मु० पुस्तके पाठः ।
समच्चे येत्, इति मु. पन्तके पाठः । $ मकर,-इति मु० पुस्तके पाठः । ॥ परिचर्चा,-इति शा० स० पुस्तकयाः पाठः। पा व्यक्षत,-इति मु० पुस्तके पाठः । ** पुरखमाबाहयामीत्याबाहयेत् ,-इति स० मा० शा• पुस्तकेषु पाठः।
For Private And Personal