________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३२६
परापारमाधवः ।
१०या०का ।
तर्पणानन्तरं वस्त्र-निष्पीडनं कर्तवम् । तदाह योगियाज्ञवल्क्यः,
“यावदेवानृषींश्चैव पितॄश्चापि न तर्पयेत् । तावन पीडयेदस्त्रं योहि स्नातोभवेदिजः ।। निष्पीडयति यो विप्रः स्नान-वस्त्रमतर्प्य च ।
निरासाः पितरोयान्ति शापं दत्वा सुदारुणम्”–दति । निष्पीडनन्तु स्थले कार्यम् । तदुकं स्मृत्यन्तरे,
"वस्त्र निष्पीडितं तोयं श्राद्धे चोच्छिष्टभोजिनाम् ।।
भागधेयं श्रुतिः प्राह तस्मानिष्पीडयेत् स्थले''-दति । विष्णुपुराणे,
"प्राचम्य च ततेोदद्यात् सृाय मलिलाञ्जलिम् । नमाविवस्वते ब्रह्मन् भावते विष्णु तेजसे। जगत्-मवित्रे शुचये सवित्रे कर्मदायिने"-दति ।
॥०॥ इति तर्पण-प्रकरणम् ॥०॥
अथ देवार्चनम्। इत्थं मूलवचनानुक्कानि तर्पणतानि कर्माणि निरूपितानि । अथ, मूलवचनानं काम-प्राप्तं देवतार्चनं निरूप्यते । तत्र, नृसिंह
पुराणम्,
* स्नानवस्त्रमतर्पणम् ,-इति शा० स० पस्तकयोः पाठः । + श्राद्धेचाच्छिएभोजनम्, इति मु. पस्तके पाठः । f विष्णुपुराणे, इत्यारभ्य, एतदन्ताग्रन्थः नास्ति मुद्रितातिरिक्तपुस्तकेषु ।
For Private And Personal