SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १का०, च्या० का 门 श्रमेयपुराणे, www.kobatirth.org पराशर माधवः । "जल देवान् नमस्कृत्य ततोगच्छेद्गृहं बुधः । पौरुषेण तु सुक्रेन ततो विष्णुं समर्चयेत्” इति । कूपुराणेऽपि - Acharya Shri Kailashsagarsuri Gyanmandir "मन्त्रैष्णव- रौद्रैस्तु सावित्रैः शाक्तिकैस्तथा* | विष्णु प्रजापतिं वाऽपि शिवं वा भास्करन्तथा ॥ तलिङ्गैरर्चयेन्मन्त्रैः सर्व्वदेवान् समाहितः " - इति । "ब्रह्माणं शङ्करं सूर्यं तथैव मधुस्मृदनम् । श्रन्यचाभिमतान् देवान् भक्त्या चाक्रोधनोऽत्वरः ॥ स्वैर्मन्त्रैरर्चयेन्नित्यं पत्रैः पुष्यैस्तथाऽम्बुभिः " - इति । स्मृत्यन्तरे " श्रादित्यमम्बिक विष्णु' गणनाथं महेश्वरम्" - इत्यादि । । यद्यपि, पूर्वं मूलवचन - व्याख्याने पूजनीयोदेव | एकएव इति महता प्रबन्धेन प्रपञ्चितं तथापि दर्शन - भेदमाश्रित्य विष्णु-शङ्करादिमेदोपन्यासो ? न विरुह्यते । दर्शनमेद पुराणमारे वर्णितः, - "शैवञ्च वैष्णवं शाकं मौरं वैनायकन्तथा । स्कान्दञ्च भक्तिमार्गस्य दर्शनानि षडेव हि " - इति ॥ तत्र, वैष्णवदर्शनानुसारी पूजाक्रम श्राश्वमेधिके निरूपितः, - ३२७ * शाम्भवैस्तथा, - इति म० पुस्तके पाठः । + स्मृत्यन्तरे - इत्यादिरेतदन्तो ग्रन्थः मुद्रितातिरिक्त पुस्तकेषु न दृश्यते । + पूजनीयेा महादेव, - इति मु० पुस्तके पाठः । 6 विष्णुशङ्करादिभेदो, - इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy