________________
Shri Mahavir Jain Aradhana Kendra
१का०, च्या० का 门
श्रमेयपुराणे,
www.kobatirth.org
पराशर माधवः ।
"जल देवान् नमस्कृत्य ततोगच्छेद्गृहं बुधः । पौरुषेण तु सुक्रेन ततो विष्णुं समर्चयेत्” इति ।
कूपुराणेऽपि -
Acharya Shri Kailashsagarsuri Gyanmandir
"मन्त्रैष्णव- रौद्रैस्तु सावित्रैः शाक्तिकैस्तथा* |
विष्णु प्रजापतिं वाऽपि शिवं वा भास्करन्तथा ॥ तलिङ्गैरर्चयेन्मन्त्रैः सर्व्वदेवान् समाहितः " - इति ।
"ब्रह्माणं शङ्करं सूर्यं तथैव मधुस्मृदनम् । श्रन्यचाभिमतान् देवान् भक्त्या चाक्रोधनोऽत्वरः ॥ स्वैर्मन्त्रैरर्चयेन्नित्यं पत्रैः पुष्यैस्तथाऽम्बुभिः " - इति ।
स्मृत्यन्तरे
" श्रादित्यमम्बिक विष्णु' गणनाथं महेश्वरम्" - इत्यादि । । यद्यपि, पूर्वं मूलवचन - व्याख्याने पूजनीयोदेव | एकएव इति महता प्रबन्धेन प्रपञ्चितं तथापि दर्शन - भेदमाश्रित्य विष्णु-शङ्करादिमेदोपन्यासो ? न विरुह्यते । दर्शनमेद पुराणमारे वर्णितः, - "शैवञ्च वैष्णवं शाकं मौरं वैनायकन्तथा ।
स्कान्दञ्च भक्तिमार्गस्य दर्शनानि षडेव हि " - इति ॥
तत्र, वैष्णवदर्शनानुसारी पूजाक्रम श्राश्वमेधिके निरूपितः, -
३२७
*
शाम्भवैस्तथा, - इति म० पुस्तके पाठः ।
+ स्मृत्यन्तरे - इत्यादिरेतदन्तो ग्रन्थः मुद्रितातिरिक्त पुस्तकेषु न दृश्यते ।
+ पूजनीयेा महादेव, - इति मु० पुस्तके पाठः ।
6 विष्णुशङ्करादिभेदो, - इति मु० पुस्तके पाठः ।
For Private And Personal