SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,या०का पराशरमाधवः । प्रकरणे प्रत्यवायः पुराणे दर्शितः "देवताश्च पिढेश्चैव मुनीन् व यो न तर्पयेत् । देवादीनामणी भूत्वा नरकं स वजत्यधः” इति । थाज्ञवल्क्योऽपि, "नास्तिक्यभावाद्यस्तांस्तु न तर्पयति वै पिन्। पिवन्ति देह-निस्रावं पितरोऽस्य जलार्थिनः" इति। हारीतोऽपि, "देवाश्च पितरश्चैव काहन्ति सतिलाञ्जलिम् । अदत्ते तु निरामास्ते प्रतियान्ति यथागतम्" इति । कात्यायनोऽपि, "छायां यथेच्छेच्छरदातपाः पयः पिपाशुः क्षुधितोऽलमन्त्रम् । बालाजनित्री जननी च बालं योषित् पुमांसं पुरुषश्च योषाम् ॥ तथा सानि भूतानि स्थावगणि चराणि च । विप्रादुदकमिच्छन्ति मा प्युदक-काङ्गिणः ।। तस्मात् मदेव कर्त्तव्यमकुर्वन्महतैनमा । युज्यते ब्राह्मणः कुर्वन् विश्वमेतद्विभर्ति हि" इति । अत्र पित-गाथा, "अपि नः स कुले भूयाद्योनोदद्याज्जलाञ्जलिम् । नदीषु बहुतोयासु शीतलासु विशेषतः” इति । * सरिताजलम्,--इति शां पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy