SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [१बा,या का• । कृष्णाङ्गार-चतुर्दश्यामपि कार्य सदैव वा ॥ यमाय धर्म-गजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्व-भूत-क्षयाय च ॥ श्राडुम्बराय दधाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय ते नमः" इति । नियमस्तु स्कन्दपुराणे निरूपितः, "दक्षिणाभिमुखोभृत्वा तिलैः मव्यं समाहितः । देवतीर्थन देवत्वात्तिले प्रेताधिपाय च"-दूति । एवं कुर्वतः फलमाह यमः, “यत्र वचन नद्यां हि स्नात्वा कृषाचतुर्दशीम् । सन्तर्प्य धर्मराजानं मुच्यते म-किल्विषैः” इति । माघ-क्लाष्टम्यां भीमतर्पणं कुर्य्यानदाह व्यासः, "लाटम्यान्तु माघस्य दद्यानीमाय यो जलम् । सम्बत्मरकृतं पापं तत्क्षणादेव नश्यति ॥ वैयाघ्रपद्य-गोत्राय साङ्कृति-प्रवराय च । गङ्गापुत्वाय भीमाय प्रदास्येऽहं तिलादकम् । अपुत्वाय ददाम्येतत् सलिलं भीमवर्मणे" इति ॥ तर्पण-प्रशंसा पुगणमारे दर्शिता, "एवं यः सर्वभूतानि तर्पयेदन्वहं द्विजः । म गच्छेत् परमं स्थानं. तेजोमूर्तिमनामयम्" इति । • 'अपुत्राय'-इत्यानन्तरं, 'गङ्गापुत्राय'-इत्यई दृश्यते मुदितातिरिक्त पुस्तकेषु । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy