________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,श्रा०का.1]
पराशरमाधवः।
येत्” इति । जीवपिटक-तर्पणे विशेषमाह योगियावल्क्यः,
"कव्यवाडनलः सोमो यमश्चैवार्यमा तथा । अग्निस्वात्ताः सेामपाय तथा वहिषदोऽपि च । यदि स्याज्जीवपिट कस्तान विद्याच्च तथा पिढन् । यभ्योवाऽपि पिता दद्यात्तेभ्योवाऽपि प्रदीयते ।
एतांश्चैव प्रमीतांश्च प्रमीत-पिट को द्विजः” इति । तर्पयेदितिशेषः । अवसानाञ्जलिमाह कात्यायनः,
"पिलवंग्या माढवंश्या ये चान्ये पितरोजनाः ।
मत्तस्तुदकमईन्ति ये तांस्तांस्तर्पयाम्यहम्" । इत्यवसानाञ्जलिरिति । श्रादित्यपुराणेऽपि,
“यत्र क्वचन संस्थानां क्षुत्तष्णोपहतात्मनाम्। तेषां हि दत्तमक्षय्यमिदमस्तु तिलोदकम् ॥ ये मे कुले लप्तपिण्डाः पुत्र-पौत्र-विवर्जिताः ।
तेषान्तु दत्तमक्षय्यमिदमस्तु तिलोदकम्” इति । मत्स्यपुराणेऽपि,
"येऽबान्धवा बान्धवा वा येन्यजन्मनि बान्धवाः ।
ते तिमखिलां यान्त ये वा मनोऽम्बवाञ्छिता:"-इति । विस्तरेण कर्तुमममर्थम्य मंक्षेपेण तर्पण नुक विपराएं,
"श्रा-ब्रह्म-स्तम्व-पर्यन्तं जगनृप्यात्वति त्रुवन् ।
क्षिपेत् पयोऽञ्जलीस्त्रोंस्तु कुर्यात् मंक्षेपतर्पणम्" इति। यम-तर्पणन्तु वृद्धमननोक्रम्, -
"प्रेतात्मव-चतुर्दश्यां कार्य्यन्तु यम-तर्पणम ।
For Private And Personal