SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परापारमाधवः । १०.मा.का.। "स्व नाम-गोत्र-ग्रहणं परुषं परुषं प्रति । तिलोदकामलों स्त्री स्त्रीनरुच्चैर्विनिक्षिपेत्" । योगियाज्ञवल्क्योऽपि, "सवणेभ्योजलं देयं नामवर्शभ्यएवच । गोत्र-नाम-स्वधाका स्तर्पयेदजपर्चश:"-दनि । नाम-ग्रहणेऽपि विशेषमाह अश्वलायन:', "शान्तं ब्राह्मणम्योकं वम्मान्तं क्षत्रियस्य च । गुप्तान्तं चेव वैग्यस्य दामान्तं जन्मनः ।। चतुर्णामपि वर्णानां पितृणां पिट-गोत्रतः । पिट-गोत्रं कुमारीणां ऊढ़ानां भर्ट-गोत्रतः” इति । पिट-तर्पणे क्रममाह मत्यव्रतः, "पितृभ्यः प्रत्यहं दद्यात्ततामादभ्य एवच । ततो मातामहानाञ्च पिटव्यम्य सुतस्य च"-इति । विष्णुपुगणेऽपि, "दद्यात् पैत्रेण तीर्थन कामानन्यान् ग्ट गुम्व मे । मात्रे प्रमात्रे तन्मात्रे गुरुपत्न्यै तथा नृप । गुरवे मातुलादीनां स्निग्ध-मित्राय भृभुज" --दति । हारीतोऽपि,-"पित्रादीन् मात्रादीन् मातामहादीन पिटव्यांस्तत्पनीठचार्टस्तत्पत्नीः मातुलादीम्तत्पनीः गीचा-पाध्यायादीन् सुहृत्-सम्वन्धि-बान्धवान् द्रव्यान्नदाट पोषकारिणतत्पनीश्च तर्प * सवर्णाभ्योऽञ्जलिर्दे यः, इति मु० यस्तके पाठः । । बोधायनः, इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy