________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०या०का०॥
पराशरमाधवः।
३१६
एतदलोमक-प्रदेशाभिप्रायम् । तथाच देवलः,
"रोम-संस्थान् तिलान् कृत्वा यस् तर्पयते पिढन्।
पितरस्तर्पितास्तेन रुधिरेण मलेन च" इति। वर्ण-भेदेन तिलानां विनियोग-विशेषं दर्शयति सएव,
"एक्लैस्तु तर्पयेद्देवान् मनुव्यान् शवलैस्तिलैः ।
पिढन् सन्तर्पयेत् कृष्ण स्तर्पयेत् सर्वथा विज"-इति । कूर्मपुराणेऽपि, देवर्षि-पिट-तर्पणे विशेषोदर्शितः, -
"देवान् ब्रह्मञ्षांश्चैव तर्पयेदक्षतोदकैः । पिन भक्त्या तिलैः कृष्णः स्व-सूत्रोक-विधानतः" इति । तिथ्यादि-विशेषेण तिल-तर्पणं निषेधयति,
"सप्तम्यां रविवारे च रहे जन्मदिने तथा ।
मृत्य-पुत्र-कलत्रार्थी न कुर्यात्तिल-तर्पणम्" इति। पुराणेऽपि,
"पक्षयोरुभयो राजन् सप्तम्यां निशि सन्ध्ययोः ।
वित्त-पुत्र-कलत्रार्थी तिलान् पञ्चसु वर्जयेत्" इति । बौधायनोऽपि,
"न जीवत्-पिटकः कृषौस्तिलेस्तर्पणमाचरेत् । सप्तम्यां रविवारे च जन्मदिवसेषु च ॥ रहे निषिद्धं सतिलं तर्पणं तबहिर्भवेत्। विवाहे चोपनयने चौलै मति यथाक्रमम् ।।
* ग्रहे,-इति मो० स० शा० पुस्तकेघ पाठः । एवं परत्र ।
For Private And Personal