SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०या०का०॥ पराशरमाधवः। ३१६ एतदलोमक-प्रदेशाभिप्रायम् । तथाच देवलः, "रोम-संस्थान् तिलान् कृत्वा यस् तर्पयते पिढन्। पितरस्तर्पितास्तेन रुधिरेण मलेन च" इति। वर्ण-भेदेन तिलानां विनियोग-विशेषं दर्शयति सएव, "एक्लैस्तु तर्पयेद्देवान् मनुव्यान् शवलैस्तिलैः । पिढन् सन्तर्पयेत् कृष्ण स्तर्पयेत् सर्वथा विज"-इति । कूर्मपुराणेऽपि, देवर्षि-पिट-तर्पणे विशेषोदर्शितः, - "देवान् ब्रह्मञ्षांश्चैव तर्पयेदक्षतोदकैः । पिन भक्त्या तिलैः कृष्णः स्व-सूत्रोक-विधानतः" इति । तिथ्यादि-विशेषेण तिल-तर्पणं निषेधयति, "सप्तम्यां रविवारे च रहे जन्मदिने तथा । मृत्य-पुत्र-कलत्रार्थी न कुर्यात्तिल-तर्पणम्" इति। पुराणेऽपि, "पक्षयोरुभयो राजन् सप्तम्यां निशि सन्ध्ययोः । वित्त-पुत्र-कलत्रार्थी तिलान् पञ्चसु वर्जयेत्" इति । बौधायनोऽपि, "न जीवत्-पिटकः कृषौस्तिलेस्तर्पणमाचरेत् । सप्तम्यां रविवारे च जन्मदिवसेषु च ॥ रहे निषिद्धं सतिलं तर्पणं तबहिर्भवेत्। विवाहे चोपनयने चौलै मति यथाक्रमम् ।। * ग्रहे,-इति मो० स० शा० पुस्तकेघ पाठः । एवं परत्र । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy