SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३२. www.kobatirth.org पराशरमाधवः । Acharya Shri Kailashsagarsuri Gyanmandir वर्षमद्धं तदर्द्धञ्च वर्ज्जयेत् तिल - तर्पणम् । तिथि - तीर्थ - विशेषेषु कार्य्यं प्रेतेषु सर्व्वदा " - इति । तर्पणीयान् दर्शयति सत्यव्रतः, - कार्षि-तर्पणमुक्रम्, - [१०, ख० का० । "कृत्वोपवीती देवेभ्योनिवती च भवेत्ततः । मनुष्यांस्तर्पयेद्भक्त्या ब्रह्म- पुचानृषींस्तथा । अपसव्यं ततः कृत्वा सव्यं जान्वाच्च भृतले ॥ दर्भपाणिस्तु विधिना प्रेतान् सन्तर्पयेत्ततः " ॥ योगियाज्ञवल्क्यः, - "ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतिम् । वेदान् छन्दांसि देवांश्च ऋषींश्चैव तपोधनान् ॥ श्राचाय्यश्चैव गन्धर्व्वानाचार्य - तनयांस्तथा । संवत्सरं सावयवं देवीरप्रसस्तथा ॥ तथा देवान् नगान्नागान् सागरान् पर्व्वतानपि । सरितोऽथ मनुष्यांश्च यक्षान् रक्षांसि चैव हि ॥ पिशाचांश्च सुपलींश्च भूतान्यथ पशूंस्तथा । वनस्पतीनेोषधींश्च भूतग्रामांश्वतुर्विधान् ॥ सव्यं जानु ततोऽन्नाच्य पाणिभ्यां दक्षिणामुखः । तस्तिर्पयेन्मः सर्व्वान् पिढगणांस्तथा ॥ मातामहांश्च सततं श्रद्धया तर्पयेत् द्विज" - इति । शौनकोऽपि — “अग्निर्विष्णुः प्रजापतिः" इत्यादि । यजुः शाखिनान्तु . For Private And Personal " श्रथ काण्ड - ऋषीनेतानुदकाञ्जलिभिः शुचिः ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy