________________
Shri Mahavir Jain Aradhana Kendra
३२.
www.kobatirth.org
पराशरमाधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
वर्षमद्धं तदर्द्धञ्च वर्ज्जयेत् तिल - तर्पणम् । तिथि - तीर्थ - विशेषेषु कार्य्यं प्रेतेषु सर्व्वदा " - इति ।
तर्पणीयान् दर्शयति सत्यव्रतः, -
कार्षि-तर्पणमुक्रम्, -
[१०, ख० का० ।
"कृत्वोपवीती देवेभ्योनिवती च भवेत्ततः ।
मनुष्यांस्तर्पयेद्भक्त्या ब्रह्म- पुचानृषींस्तथा । अपसव्यं ततः कृत्वा सव्यं जान्वाच्च भृतले ॥ दर्भपाणिस्तु विधिना प्रेतान् सन्तर्पयेत्ततः " ॥ योगियाज्ञवल्क्यः, -
"ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतिम् । वेदान् छन्दांसि देवांश्च ऋषींश्चैव तपोधनान् ॥ श्राचाय्यश्चैव गन्धर्व्वानाचार्य - तनयांस्तथा । संवत्सरं सावयवं देवीरप्रसस्तथा ॥ तथा देवान् नगान्नागान् सागरान् पर्व्वतानपि । सरितोऽथ मनुष्यांश्च यक्षान् रक्षांसि चैव हि ॥ पिशाचांश्च सुपलींश्च भूतान्यथ पशूंस्तथा । वनस्पतीनेोषधींश्च भूतग्रामांश्वतुर्विधान् ॥
सव्यं जानु ततोऽन्नाच्य पाणिभ्यां दक्षिणामुखः । तस्तिर्पयेन्मः सर्व्वान् पिढगणांस्तथा ॥ मातामहांश्च सततं श्रद्धया तर्पयेत् द्विज" - इति ।
शौनकोऽपि — “अग्निर्विष्णुः प्रजापतिः" इत्यादि । यजुः शाखिनान्तु
.
For Private And Personal
" श्रथ काण्ड - ऋषीनेतानुदकाञ्जलिभिः शुचिः ।