________________
Shri Mahavir Jain Aradhana Kendra
३१८
पाच - विशेषमाह पितामह:, -
मरीचिः, -
www.kobatirth.org
पराशर माधवः ।
स्मृत्यन्तरे च
" हेम - रूप्यमयं पात्रं ताम्र - कांस्य-ममुद्भवम् ।
पितॄणां तर्पणे पात्रं मृण्मयन्तु परित्यजेत् " - इति ॥
*
"मौवर्खेन च पात्रेण ताम्र-रूप्यमयेन च * ।
औडुम्बरेण विल्वेन पितॄणां दत्तमचयम्” – इति । रिक्त इस्तेन न कुर्य्यादित्याह सएव, -
1
" विना रूप्य - सुवर्णेन विना ताम्र तिलैस्तथा । विना मन्त्रैश्च दर्भैश्च पितॄणां नोपतिष्ठते” – इति ।
Acharya Shri Kailashsagarsuri Gyanmandir
"खट्ट - मौकिक-हस्तेन कर्त्तव्यं पितृ तर्पणम् । मणि-काञ्चन-दबी न हन्येन ? कदाचन" - इति ॥
न चात्र समुच्चयोनापि सम - विकल्प दत्यभिप्रेत्य मरीचिराध - “तिलानामप्यभावे तु सुवर्ण - रजतान्वितम् । तदभावे निषिचेत्तु दर्भैर्मन्त्रेण वा पुनः " - इति ॥ तिल-ग्रहणे तु विशेषमाह योगियाज्ञवल्क्यः, -
“यद्यद्धृतं निषिञ्चतु तिलान् संमिश्रयेज्जले । श्रतोऽन्यथा तु सव्येन तिला ग्राह्या विचक्षणैः " - इति ।
ताम्रकांस्यमयेन वा, — इति मु० पुस्तके पाठः ।
+ घट्केन, - इति शा० पुस्तके पाठः ।
[१०, ख०का५ ।
| ताम्रमयैस्तथा, — इति मु० पुस्तके पाठः । शुष्केण, - इति मु० पुस्तके पाठः ।
For Private And Personal