SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १९०,षा का पराशरमाधवः। ३१७ इति। व्याघ्रपाद-वचनं,तच्छाद्धादि-विषयम्। श्रतएव कामजिनिः, "आद्धे विवाह-काले च पाणिनैकेन दीयते । तर्पणे उभयेनैव विधिरेष पुरातनः" इति। एतच तर्पणं स्थलस्थेन नोदके कर्त्तव्यम् । तथाच गोभिलः, "नोदकेषु न पात्रेषु न क्रुद्धो नेकपाणिना । नोपतिष्ठति तनोयं यन्त्र भूमौ प्रदीयते” इति । प्रतः स्थलस्थोभूमावेव तर्पणं कुर्वीत, न जलादाविति। तथाच विष्णुः, "स्थले स्थित्वा जले यस्तु प्रथछेदुदकं नरः । . नोपतिष्ठति तदारि पितृणां तन्निरर्थकम्" इति । अत्र विशेषमाह हारीतः, "वमित्वा वसनं शुष्क स्थले विस्तीर्ण-वर्हिषि । विधिज्ञस्तर्पणं कुर्यान्न पात्रेषु कदाचन ॥ पाचाहा जलमादाय शुभे पात्रान्तरे क्षिपेत् । जल-पर्णेऽथवा गर्ने म स्थले तु विवर्हिषि । केश-भस्म-तुषाङ्गार-कण्टकास्थि-समाकुलम्॥ भवेन्महीतलं यस्मादहिषाऽऽस्तरणं ततः” इति । यत्तु कार्णाजिनिनोक्रम्, "देवतानां पिणाच जले दद्याज्जलाञ्चलिम्" इति । तदशचि-स्थल-विषयम् । तदाह विष्णुः, यत्राचि स्थलं वा स्यादुदके देवता-पिढन्। तर्पयेत्तु यथाकामममु सर्वं प्रतिष्ठितम्" इति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy