SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३१६ व्यासः, www.kobatirth.org आग्नेयपुराणेऽपि - पराशर माधवः । “एकैकमञ्जलिं देवा द्वौ द्वौ तु शनकादयः * । अर्हन्ति पितरस्त्रींस्त्रीन् स्त्रियश्चैकैकमज्ञ्जलिम् ” - इति । Acharya Shri Kailashsagarsuri Gyanmandir [१ का०, ० का ० । “प्रागग्रेषु सुरांस्तर्पेन्मनुय्यांश्चैव मध्यतः । पितॄंस्तु दक्षिणाग्रेषु चैक - द्वि-चि- जलाञ्जलीन” – इति । श्रत्र, श्रञ्जलि - मङ्ख्या यथाशाखं व्यवतिष्ठते । यत्र शाखायां न मयानियमः श्रुतः, तत्र विकल्पः । तत्रैव ब्रह्मत्रत्र - विन्यास - विशेषोदर्शितः, - " सव्येन देव - कार्य्याणि वामेन पितृ तर्पणम् । निवीतेन मनुष्यानां तर्पणं विधीयते " - इति । सव्येनापवीतेन, वामेन प्राचीनावीतेन, - इत्यर्थः । तथाच शङ्ख-लिखितौ – “उमाभ्यामपि हस्ताभ्यां प्राङ्मुखो यज्ञोपवीती प्रागयेः कुशैर्देवता-तर्पणं देव तीर्थेन कुर्य्यात् " - इति । विष्णुरपि - · --- “ ततः कृत्वा निवीतन्तु यज्ञसूत्रमतन्त्रितः । प्राजापत्येन तीर्थेन मनुय्यांस्तर्पयेत् पृथक् ” – इति । बौधायनः, – “अथ दक्षिणतः प्राचीनावीती पितृन् स्वधानमस्तर्प 66 यामि" - इत्यादि । यत्तु - - * निकादिषु, – इ िशा ० पुस्तके पाठः । + व्यवन्ति – इति मु० पुस्तके पाठः । " उभाभ्यामपि हस्ताभ्यामुदकं यः प्रयच्छति । स मूढोनरकं याति कालसूत्रमवाक्शिराः”— For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy