________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,बाका.
पराशरमाधवः ।
३१५
भूयांमं चाक्षय्य चाप पुनर्मत्यु जयति ब्रह्मण: मायुज्यं गच्छति"इति । याज्ञवल्क्योऽपि,
"यं यं ऋतुमधीयीत तस्य तस्याप्नुयात् फलम्" इति । वित्त-पूर्ण-पृथिवी-दानस्य फलमश्नुते-दति ।
॥०॥ इति ब्रह्मयज्ञ-प्रकरणम् ॥०॥
. अथ तर्पण-विधिः। तच वशिष्ठः,
"कृक्-सामाव-वेदोकान् जप्य-मन्त्रान् यजूंषि च ।
जवा चैवं ततः कुर्याद्देवर्षि-पिट-तर्पणम्” इति । सहस्पतिरपि,
"ब्रह्मयज्ञ-प्रमियर्थ विद्याचाध्यात्मिकी जपेत् ।
जवाऽथ प्रणवं वाऽपि ततस्तर्पणमाचरेत्" इति । विष्णुपुराणऽपि,
"शुचि-वस्त्र-धरः स्नातो देवर्षि-पिट-तर्पणम् । तेषामेव हि तीर्थन कुर्चीत सुसमाहितः ॥ त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत्। अथर्षीणं यथान्यायं मकृञ्चापि प्रजापतेः ॥ पिणं प्रीणनार्थाय त्रिरपः पृथिवीपते"-इति।
* जपित्वैवं,-इति मु० पुस्तके पाठः । + चापि इति मु° पुस्तके पाठः । | दिरपः,-इति सो शा० पुस्तकयाः पाठः ।
For Private And Personal