________________
Shri Mahavir Jain Aradhana Kendra
१०, आ०का ० ।]
www.kobatirth.org
पराशर माधवः ।
40
Acharya Shri Kailashsagarsuri Gyanmandir
यथाविध्यपश्राचम्य श्रारोहेद्दर्भ - संस्तरम् ॥ पवित्र पाणिः कृत्वा तु उपस्थं दक्षिणेत्तरम्" - दूति । उदाहृत श्रुतौ सदुपस्पृश्येत्यस्यानन्तरं सव्यं पाणिं पादौ प्रोक्षेदित्यध्याहर्त्तव्यम्, उत्तरस्मिन् फल- वाक्ये तथाऽनुक्रमणात् । “यत् चिराचामेत् - इति, तेन ऋचः प्रीणाति, यद् द्विः परिम्सृजति तेन यजूंषि, यत् सकृदुपस्पृशति तेन सामानि यत् सव्यं पाणिं पादौ प्रोक्षति यच्चिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभते तेनाथवाङ्गिरसेो ब्राह्मणानीतिहासान् पुराणानि कल्पान् गाथा नाराशंसीः प्रीणाति" - इति ।
दर्भाणामित्यादिश्रुत्यर्थ: शौनकेन दर्शितः, -" प्राग्वोदग्वा ग्रामान्निष्क्रम्या श्रलुत्य शुचौ देशे यज्ञोपवीत्याचम्याक्लिन्नवासा दर्भाणां महदुपस्तीर्य्य प्राकूलानान्तेषु प्रामुख उपविभ्योपस्यं कृत्वा दक्षिणोत्तरी पाणी पादौ मन्धाय पवित्रवन्तौ द्यावापृथिव्योः सन्धिमीक्षमाणः संमील्य वा यथायुक्तमात्मानं मन्येत तथायुक्तो - ऽधीयीत स्वाध्यायं मनसाधीयीत, उत वा दिवा न वा तिष्टन् व्रजन्नासीनः शयाना वा" । मर्व्वथा स्वाध्यायमधीयतैव नत्वङ्गाशक्त्या प्रधानं परित्याज्यमित्यर्थः । ब्रह्मयज्ञे जप्यं श्राश्वमेधिके दर्शितम्, -
"वेदमादौ ममारभ्य तथोपर्युपरि क्रमात् । यदधीतान्वहं शक्त्या तत् स्वाध्यायः प्रचक्षते ॥ ऋचं वाऽथ यजुर्वाऽपि मामाथर्वमथापि वा । इतिहास-पुराणानि यथाशक्ति न हापयेत्” इति ।
३१३
For Private And Personal