SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३१२ www.kobatirth.org पराशर माधवः । - -इत्यनेन सूर्योदयात् प्राचीनं कालं निषेधयति, न हृदयानन्तयें विधीयते, तस्य होम - कालत्वात् । मनुरपि देशादीतिकर्त्तव्यतामाह, - “श्रपां समीपे नियतो नैत्यिकं विधिमास्थितः । सावित्रीमभ्यधीयीत गत्वाऽरण्यं समाहितः” - इति । Acharya Shri Kailashsagarsuri Gyanmandir उपवीतादीतिकर्त्तव्यतां श्रुतिराध, - " दक्षिणत उपत्रीयोपविश्य हस्ताववनिज्य चिराचामेत् द्विःपरिमृज्य सकृदुपस्पृश्य शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य " - इति । “दर्भाणां महदुपस्तीयोपस्थं कृत्वा प्रागासीनः स्वाध्यायमधीयीत " - इति च । “दक्षिणेत्तरौ पाणी पादौ कृत्वा पवित्रावोमिति प्रतिपद्यते " - दूति च । “त्रीनेव प्रायुक्त भूर्भुवः स्वर्” इति च । " श्रथ सावित्रीं गायत्रीं चिरन्नाह पच्छोऽर्द्धर्च्चशोनवानम्” – इति च । “ग्रामे मनमा स्वाध्यायमधीयीत दिवा नक्रञ्च ” – दूति च । “हस्ताशौच श्रज्ञेय उतारयेवल उत वाचीदतिष्ठन्नुत व्रजन्नुतासीन उत शयानोऽधीयीतैव स्वाध्यायम्” - इति च । “मध्यन्दिने प्रवलमधीयीत " - दूति च । " नमो ब्रह्मणे - इति परिधानीयां चिरन्नाहाप उपस्पृश्य गृहानेति ततो यत्किञ्चिद्ददाति मा दक्षिणा" - इति च । दक्षिणतः प्रदक्षिणं कृत्वेत्यर्थः । तथाच योगियाज्ञवल्क्यः, १०, ०. का० । शौनकस्त्वितिकर्त्तव्यान्तरमाह,— "प्रदक्षिणं समावृत्य नमस्कृत्योपविश्य च । दर्भेषु दर्भ-पाणिभ्यां मंहताभ्यां कृताञ्जलिः ॥ स्वाध्यायन्तु यथाशक्ति ब्रह्मयज्ञार्थमाचरेत् " - इति । For Private And Personal " प्राणायामैर्दग्ध - दोष: शुक्लाम्बरधरः शुचिः ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy