SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३१० www.kobatirth.org पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir [१०, का०, आ०, का० । सेवा व वृत्तिर्विख्याता तस्मात्तां परिवर्जयेत्" - इति । पतित- परित्यक्तककणोपादानमुञ्छ:, शाल्यादेर्निपतित-परित्यकवल्वरी - ग्रहणं शिलम् । याज्ञवल्क्योऽपि - "कूल - कुम्भी - धान्यो वा त्र्यहिकोऽश्वस्तनोऽपिवा । जीवेदाऽपि शिलोम्छेन श्रेयानेषां परः परः" इति ॥ कुशलं कोष्ठकं ; तद्भरित-धान्य- पञ्चेता कुशूल-धान्यः, त्र्यहपर्याप्त धान्य- सचेता त्याहिक:, न श्वस्तन- चिन्ताऽप्यस्तीत्यश्व स्तनः सद्यः सम्पादक इत्यर्थः । एतेषां श्रश्वस्तनान्तानां वृत्तयोमनुनेोक्ताः वेदितव्याः । तथाऽऽ, " षट्कर्मकाभवत्येषां त्रिभिरन्यः प्रवर्त्तते । द्वाभ्यामेकश्चतुर्थस्तु ब्रह्म - सत्रेण जीव्यते " - इति । श्रयमर्थ: ; - एकः कुशूल - धान्य याजनादि षट्-कर्मी भवेत्, अन्य द्वितीयः कुम्भीधान्यो याजनाध्यापनप्रतिग्रहेर्वर्त्तित, एकतृतीयस्याहिकः प्रतिग्रहेतराभ्यां चतुर्थस्त्वश्वस्तनेोत्रह्मस चेणाध्यापनेन जीव्यते, — इत्यर्थः । द्रवृत्तिस्तुशनमा दर्शिता, - 66 “शुहस्य द्विज- शुश्रूषा सर्व शिल्पानि वाऽपिच । विक्रयः सवस्तूनां शूद्रकर्मेत्युदाहृतम्” इति । याज्ञवल्क्योऽपि - For Private And Personal "शूद्रस्य द्विज-शुश्रूषा तयाऽजीवन् वणिग्भवेत् । शिन्यैव विविधेजीवेद् द्विजाति- हितमाचरन् " इति । श्रजीवन्निति छेदः । हारीतोऽपि - “ शहद्रस्य धर्मे द्विजाति-शुश्रूषाSपवर्जनं कलत्रादि-पोषणं कर्षणं पशु-पालनं भारोद्वहन- पण्य
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy