SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३०० पराशरमाधवः। [१०, पा.,का। अथ तृतीय-भाग-कर्त्तव्यम*। तत्र दक्षः, "हतीयेच तथा भागे पाव्य--वर्थ-साधनम्" इति। कूर्मपुराणम् - "उपेयादीश्वरश्चाथ योग-क्षेमार्थ-सिद्धये । माधयेदिविधानान् कुटुम्बार्थं ततोद्विजः" इति । पोव्य-धर्गश्च दक्षेण दर्शितः, "माता पिता गुरुर्भार्या प्रजा दीन: समाश्रितः । अभ्यागतोऽतिथिश्चाग्निः पोष्यवर्ग उदाहृतः” इति । एतच धन-साधनं यथावृत्ति कार्यम् । तथाऽऽह मनः "यात्रा-मात्र प्रसिद्दार्थ स्वैः कर्मभिरगर्हितः । अक्लेशेन शरीरस्य कुर्वीत धन-सञ्चयम्” इति । अगहितानि कर्माणि अध्यापनादीनि । तानि च निरूपितानि । नन, ब्राह्मणस्यैवेतानि कर्माणि न क्षत्रिय-विशोः । तदाह मनुः, "वयोधा निवर्नेरन् ब्राह्मणात् क्षत्रियम् प्रति । अध्यापनं याजनञ्च हतीयश्च प्रतिग्रहः ॥ वैश्यं प्रति तथैवेते निवर्त्तरनिति स्थितिः" इति । अतो म तयोरध्यापनादिरजनोपायः । वाद, अतएवोपायान्तरं तेनेवौकम्, "शस्त्रास्त्रभृत्वं क्षत्रस्य वणिक-पशु-कृषिर्विशः" इति । वणिक् वाणिज्य, पश: पा-पालनम् । याज्ञवल्क्योऽपि,* अस्मात् पृवं, 'यजनप्रकरणम्' -- इत्यधिकः पाठः मु० पुस्तके । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy