________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०, या०, का।
पराशरमाधवः ।
"वेदाभ्यामं ततः कुर्यात् प्रयत्नाच्छकिता दिजः । जपेदध्यापयेच्छिम्यान धारयेदै विचारयेत् ॥
अवेक्षेत च शास्त्राणि धमादीनि* द्विजोत्तम"-दूति । वेदाभ्यामं प्रशंसति मनः,
“वेदमेव ममभ्यम्येत् तपस्तावा द्विजोत्तमः । वेदाभ्यासाहि विप्रस्य तपः परमिहोच्यते ।
कृषि-देव-मनुष्याणां वेदश्चक्षुः सनातनम्" इति । व्यासपि,
"नान्योज्ञापयते धम्म वेदादेव म निर्वभो ।
तस्मात् मर्च-प्रयत्नेन धर्मार्थ वेदमाश्रयेत्” इति । याज्ञवल्क्योऽपि,
"यज्ञानां तपमाञ्चैव भानाञ्चैव कर्मणाम् ।
वेदएव विजातीनां नियम-करः परः" । तथा, वेद-विहीनस्य सर्व-क्रिया-वैफल्यं मनुर्दर्शयति,
"यथा षण्डोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।
यथा चाज्ञेफलं दानं तथा विप्रोऽनृचोऽफलः" इति । अमिन्नेव भागे कृत्यान्तरमाह गर्गः,
"ममित्-पष्य-कुशादीनां स कालः समुदाहृतः" इति ।
* धमादोंव,-हित मु. पुस्तके पाठः ।
For Private And Personal