SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०, या०, का। पराशरमाधवः । "वेदाभ्यामं ततः कुर्यात् प्रयत्नाच्छकिता दिजः । जपेदध्यापयेच्छिम्यान धारयेदै विचारयेत् ॥ अवेक्षेत च शास्त्राणि धमादीनि* द्विजोत्तम"-दूति । वेदाभ्यामं प्रशंसति मनः, “वेदमेव ममभ्यम्येत् तपस्तावा द्विजोत्तमः । वेदाभ्यासाहि विप्रस्य तपः परमिहोच्यते । कृषि-देव-मनुष्याणां वेदश्चक्षुः सनातनम्" इति । व्यासपि, "नान्योज्ञापयते धम्म वेदादेव म निर्वभो । तस्मात् मर्च-प्रयत्नेन धर्मार्थ वेदमाश्रयेत्” इति । याज्ञवल्क्योऽपि, "यज्ञानां तपमाञ्चैव भानाञ्चैव कर्मणाम् । वेदएव विजातीनां नियम-करः परः" । तथा, वेद-विहीनस्य सर्व-क्रिया-वैफल्यं मनुर्दर्शयति, "यथा षण्डोऽफलः स्त्रीषु यथा गौर्गवि चाफला । यथा चाज्ञेफलं दानं तथा विप्रोऽनृचोऽफलः" इति । अमिन्नेव भागे कृत्यान्तरमाह गर्गः, "ममित्-पष्य-कुशादीनां स कालः समुदाहृतः" इति । * धमादोंव,-हित मु. पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy