________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परापारमाधवः ।
१२०, यात्रा ।
पुत्रवञ्चापि वर्तेरन् यथैव पितरं तथा"--इति । परम-गुरावपि तथेत्या सएव,
"गुरोर्गगै मन्निहिते गुरुवदृत्तिमाचरेत"-इति । श्राचार्यानुज्ञामन्तरेण मातुलादीन् अममारत्तो नाभिवादयेदित्याह मएव,--
"नचानिसृष्टागुरुणा स्वान् गुरूनभिवादयेत्”-दति । ___ ममावृत्तस्य तु नानु ज्ञाऽपेक्षा । तदाहापस्तम्वः,-"ममावलेन सर्चे गुरव उपमंग्राह्या: प्रोच्य च समागमे* प्राचार्य-प्राचार्यमन्निपाते प्राचार्य्यमुपसंग्टह्याचार्यमुपजिघृतेत्'-दति। अभिवादन प्रमति मएव,
"अभिवादन-शोलम्य नित्यं वृद्धोपसेविनः । चत्वारि तम्य वर्द्धन्ते ह्यायः प्रजा यशोवलम्" इति ॥
॥ ॥ इत्यभिवादन-प्रकरणम् ॥०॥
अथ द्वितीयभाग-कृत्यमुच्यते।।
तत्र दक्षः,
___ "द्वितीये च तथा भागे वेदाभ्यामा विधीयते"-दति । कृर्मपगणम्,
* समागते,-इति शा० स० पुस्तक याः पाठः। + व्यय दितीयभागकृत्यमुच्यते,—इत्यतः पृथ्वं, वेदाभ्यासकालनिर्णयःत्यधिक म० पुस्तके।
For Private And Personal