SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १.या०,का।] परापारमाधव' ३०५ ३०५ सकल्प मरहस्यश्च तमाचार्य प्रचलते"-इति ॥ प्राचार्योऽपि पित्मात्राद्यपेक्षया गरीयानेव : तदाह सएव, "उत्पादक-ब्रह्मदात्रोरीयान् ब्रह्मदः पिता । ब्रह्म-जन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम्" इति ॥ यस्तु वालोऽपि उद्धमध्यापयति, सेोऽपि तस्य गरीयानिति मएवाह, "बालोऽपि विप्रोवृद्धस्य पिता भवति मन्त्रदः । अध्यापयामास पिढन् शिवरागिरसः कविः ।। पुत्रका इति होवाच ज्ञानेन परिग्टह्य तान् । ते तमर्थमपृच्छन्त देवानागत-मन्यवः ॥ देवाश्चैतान् समेत्योचुाय्यं वः शिरुतवान् । अज्ञोभवति वै वालः पिता भवति मन्त्रदः ।। अझं हि वालमित्याहुः पितेत्येव च मन्त्रदम् । न हायनैर्न पलितैर्न वृत्तेन न वन्धुभिः ॥ ऋषयश्चक्रिरे धर्म योऽनचानः स नोमहान्'-ति । तया च विष्णः,-"वाले समान-वयमि अध्यापके गुरुवर्तित यम"इति। ज्येष्ठ-भातर्यपि गरुवर्तितव्यमित्यभिहितं पुराणमारे, "ज्येष्ठोमाता पित-समा मृते पितरि भूसुगः । कनिष्ठास्तं नमस्येरन् मा छन्दानुवर्जिनः । तमेव चोपजीवेरन् यथैव पितरन्त था"-इति । ममरपि,"पिवत् पालयेत् पुत्रान् ज्येष्ठोधाता यवीयमः । * वित्तेम,-इति मु• पुस्तक पाठः । 38 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy