________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१.या०,का।]
परापारमाधव'
३०५
३०५
सकल्प मरहस्यश्च तमाचार्य प्रचलते"-इति ॥ प्राचार्योऽपि पित्मात्राद्यपेक्षया गरीयानेव : तदाह सएव,
"उत्पादक-ब्रह्मदात्रोरीयान् ब्रह्मदः पिता ।
ब्रह्म-जन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम्" इति ॥ यस्तु वालोऽपि उद्धमध्यापयति, सेोऽपि तस्य गरीयानिति मएवाह,
"बालोऽपि विप्रोवृद्धस्य पिता भवति मन्त्रदः । अध्यापयामास पिढन् शिवरागिरसः कविः ।। पुत्रका इति होवाच ज्ञानेन परिग्टह्य तान् । ते तमर्थमपृच्छन्त देवानागत-मन्यवः ॥ देवाश्चैतान् समेत्योचुाय्यं वः शिरुतवान् । अज्ञोभवति वै वालः पिता भवति मन्त्रदः ।। अझं हि वालमित्याहुः पितेत्येव च मन्त्रदम् । न हायनैर्न पलितैर्न वृत्तेन न वन्धुभिः ॥
ऋषयश्चक्रिरे धर्म योऽनचानः स नोमहान्'-ति । तया च विष्णः,-"वाले समान-वयमि अध्यापके गुरुवर्तित यम"इति। ज्येष्ठ-भातर्यपि गरुवर्तितव्यमित्यभिहितं पुराणमारे,
"ज्येष्ठोमाता पित-समा मृते पितरि भूसुगः । कनिष्ठास्तं नमस्येरन् मा छन्दानुवर्जिनः ।
तमेव चोपजीवेरन् यथैव पितरन्त था"-इति । ममरपि,"पिवत् पालयेत् पुत्रान् ज्येष्ठोधाता यवीयमः ।
* वित्तेम,-इति मु• पुस्तक पाठः ।
38
For Private And Personal