SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०४ यत्तु,— www.kobatirth.org * प्राशरमाधवः । " पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वमपि । मातृवदृत्तिमातिष्ठेमाता ताभ्यो गरीयसी । उपाध्यायान् दशाचार्य्यं श्राचाखीणां शतं पिता । सहस्रन्तु पितुर्माता गौरवेणातिरिच्यते”–इति । योर्लक्षणमाह मनुः, "डो गुरू पुरुषस्येह पिता माता च धर्कतः । पिता गुरुतरस्तद्वन्माता गुरुतरा तथा । तयोरपि पिता श्रेयान् वीज प्राधान्य- दर्शनात् । श्रभावे वीजिनोमाता तदभावे तु पूर्वजः " । इति पुराण वचनम् । तन्निषेकादि समस्त संस्कार पूर्वकाध्यापक पितृविषयम् । अन्यथा, मातैव गरीयसीति वचनं विरुध्येत । तस्यागरीयस्वमुपपादयति व्यासः, - “भासान् दशोदरस्थं या धृत्वा पूलैः समाकुला । ततोऽपि विविधैखैः प्रयेत विमूर्च्छिता । # Acharya Shri Kailashsagarsuri Gyanmandir प्राणैरपि प्रियान् पुत्रान् मन्यते सुत-वत्सला । कस्तस्यानिष्कृतिं कर्त्तुं शक्रो वर्ष - शतैरपि" – इति । "उपाध्यायान् दशाचार्य:" इति यदुकं तत्रोपाध्यायाचार्य - --- ०, या०का० । " एकदेशन्तु वेदस्य वेदाङ्गान्यथवा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । वेदना, - इति म० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy