________________
Shri Mahavir Jain Aradhana Kendra
३०४
यत्तु,—
www.kobatirth.org
*
प्राशरमाधवः ।
" पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वमपि । मातृवदृत्तिमातिष्ठेमाता ताभ्यो गरीयसी । उपाध्यायान् दशाचार्य्यं श्राचाखीणां शतं पिता । सहस्रन्तु पितुर्माता गौरवेणातिरिच्यते”–इति ।
योर्लक्षणमाह मनुः,
"डो गुरू पुरुषस्येह पिता माता च धर्कतः । पिता गुरुतरस्तद्वन्माता गुरुतरा तथा । तयोरपि पिता श्रेयान् वीज प्राधान्य- दर्शनात् । श्रभावे वीजिनोमाता तदभावे तु पूर्वजः " ।
इति पुराण वचनम् । तन्निषेकादि समस्त संस्कार पूर्वकाध्यापक पितृविषयम् । अन्यथा, मातैव गरीयसीति वचनं विरुध्येत । तस्यागरीयस्वमुपपादयति व्यासः, -
“भासान् दशोदरस्थं या धृत्वा पूलैः समाकुला ।
ततोऽपि विविधैखैः प्रयेत विमूर्च्छिता ।
#
Acharya Shri Kailashsagarsuri Gyanmandir
प्राणैरपि प्रियान् पुत्रान् मन्यते सुत-वत्सला । कस्तस्यानिष्कृतिं कर्त्तुं शक्रो वर्ष - शतैरपि" – इति । "उपाध्यायान् दशाचार्य:" इति यदुकं तत्रोपाध्यायाचार्य -
---
०, या०का० ।
" एकदेशन्तु वेदस्य वेदाङ्गान्यथवा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः ।
वेदना, - इति म० पुस्तके पाठः ।
For Private And Personal