________________
Shri Mahavir Jain Aradhana Kendra
१८०, ब्या०का• । ]
"स गुरु: क्रियां कृत्वा वेदमस्मै प्रयच्छति ” – इति । अध्यापनं विप्र विषयं निषेकादि - कर्त्तः पूर्व-साधारणम् । पिटव्यतिरिक्रामामौपचारिकं गुरुत्वमाह मनुः, -
“अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तमपीह गुरुं विद्यात् श्रुतापक्रियया तथा" - इति । हारीतोऽपि -
श्रतएवाह सएव, -
www.kobatirth.org
व्यासेोऽपि -
पराशर माधवः ।
"उपध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः । मातुलः श्वशुरस्त्राता मातामह - पितामहौ ॥ वर्ष - ज्येष्ठः पिढव्यश्च पुंखेते गुरवः स्मृताः । माता मातामही गुर्वी पितुर्मातुः सहोदराः ।
श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियाम् ”” – इति । श्रत्र, पितृ-माट-ग्रहणं तददेतेऽपि मान्याः, - इत्येतदर्थम् ।
"अनुवर्त्तनमेतेषां मनेोवाक्कायकर्मभिः " - इति ।
मनुरपि, -
Acharya Shri Kailashsagarsuri Gyanmandir
" मातामहा मातुलश्च पिल्व्यः श्वशुरो गुरुः । पूर्वजः स्नातकञ्श्चर्लिङ्मान्यास्ते गुरुवत्सदा ॥ मातृ- स्वसा मातुलानी व श्रधात्री पिट-खसा ।
पितामही । पितृव्य स्त्री गुरु स्त्री मातृवचरेत्” – इति ।
#
गुरुवत् स्त्रियः, - इति मु० पुस्तके पाठः । + मातामही, - इति मु० पुस्तके पाठः ।
३०३
For Private And Personal