________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०, ख० का ० ।]
एवमविशेषेणोपसंग्रहणे प्राप्ते कचिदपवादमाह सएव, " गुरु- पत्नी तु युवतिनाभिवाद्येह पादयोः । पूर्व-विंशतिवर्षेण गुण-दोषौ विजानता । अभ्यञ्जनं स्वापनञ्च गात्रोत्सादनमेव च * । गुरु-पत्न्या न कार्य्याणि केशानाञ्च प्रसाधनम् ” - इति ।
किन्त तत्र कर्त्तव्यमित्यपेचिते मएवाह, -
पराशर माधवः ।
तथाऽन्यत्र सएवार, -
“कामन्तु गुरुपत्नीनां युवतीनां युवा भुवि । विधिवदन्दनं कुर्य्यादमावहमिति ब्रुवन् ।
विप्रोष्य पाद - ग्रहणमन्वरञ्चाभिवादनम् ।
--
गुरु दारेषु कुर्वीत मतां धर्ममनुस्मरन् " - इति । श्रभिवादने वर्ज्यनाह आपस्तम्बः - " न सेापानद्वेष्टितशिरा श्रनवहित पाणिवाऽभिवादयीत " - इति ।
Acharya Shri Kailashsagarsuri Gyanmandir
शङ्खगेऽपि — "नादकुम्भ-हस्तोऽभिवादयेत् न भैच्यं चरन्न पुष्पात्रहस्तो+नाचिर्न जपन्न देव-पिट - कार्य्यं कुर्व्वन् न शयानः " - इति । आपस्तम्बेोऽपि - " तथा विषम- गताय गुरवे नाभिवाद्यं तथाऽप्रयसायाप्रयतश्च न प्रत्यभिवादयेत् ? प्रतिवयसः स्त्रियः " - दूति ।
"समित् पुष्प कुशाष्याम्बुदन्वाञ्चत - पाणिकः ।
पुस्तके पाठः ।
* गात्रोद्दाहनमेवच, - इति शा० + हित, इति मु० पुस्तके पाठः । + न पुष्प हस्तो, - इति मु० पुस्तके पाठः ।
ऽ न. प्रत्यभिवदेत्, – इति मु० पुस्तके पाठः ।
२०१
For Private And Personal