SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०, ख० का ० ।] एवमविशेषेणोपसंग्रहणे प्राप्ते कचिदपवादमाह सएव, " गुरु- पत्नी तु युवतिनाभिवाद्येह पादयोः । पूर्व-विंशतिवर्षेण गुण-दोषौ विजानता । अभ्यञ्जनं स्वापनञ्च गात्रोत्सादनमेव च * । गुरु-पत्न्या न कार्य्याणि केशानाञ्च प्रसाधनम् ” - इति । किन्त तत्र कर्त्तव्यमित्यपेचिते मएवाह, - पराशर माधवः । तथाऽन्यत्र सएवार, - “कामन्तु गुरुपत्नीनां युवतीनां युवा भुवि । विधिवदन्दनं कुर्य्यादमावहमिति ब्रुवन् । विप्रोष्य पाद - ग्रहणमन्वरञ्चाभिवादनम् । -- गुरु दारेषु कुर्वीत मतां धर्ममनुस्मरन् " - इति । श्रभिवादने वर्ज्यनाह आपस्तम्बः - " न सेापानद्वेष्टितशिरा श्रनवहित पाणिवाऽभिवादयीत " - इति । Acharya Shri Kailashsagarsuri Gyanmandir शङ्खगेऽपि — "नादकुम्भ-हस्तोऽभिवादयेत् न भैच्यं चरन्न पुष्पात्रहस्तो+नाचिर्न जपन्न देव-पिट - कार्य्यं कुर्व्वन् न शयानः " - इति । आपस्तम्बेोऽपि - " तथा विषम- गताय गुरवे नाभिवाद्यं तथाऽप्रयसायाप्रयतश्च न प्रत्यभिवादयेत् ? प्रतिवयसः स्त्रियः " - दूति । "समित् पुष्प कुशाष्याम्बुदन्वाञ्चत - पाणिकः । पुस्तके पाठः । * गात्रोद्दाहनमेवच, - इति शा० + हित, इति मु० पुस्तके पाठः । + न पुष्प हस्तो, - इति मु० पुस्तके पाठः । ऽ न. प्रत्यभिवदेत्, – इति मु० पुस्तके पाठः । २०१ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy