________________
Shri Mahavir Jain Aradhana Kendra
३००
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
१का०, बा०का |
ज्ञान- क - गुणोपेता यद्यप्येते बहुश्रुताः ॥
श्रभिवाद्य द्विजः शठद्रं सचेलं खानमाचरेत् ।
ब्राह्मणानां शतं सम्यगभिवाद्य विशुध्यति इति ।
GAR
विष्णुरपि -
"मभासु चैव सर्व्वीस यज्ञे राज-गृहेषु च । नमस्कारं प्रकुर्वीत ब्राह्मणान्नाभिवादयेत्" - इति । गुवादेरुपसंग्रहणमाह * गौतम:, - " गुरोः पादोपसंग्रहणं प्रातः”इति । गुरुरचाचार्थः । यतः स एवाह, "मातृ-पितृ-तद्वन्धूनां पूजातानां विद्या गुरूर्णा तद्गुरूणाञ्च - इति । उपसंग्रहण - लचप मनुराह,
For Private And Personal
" व्यत्यस्त - पाणिना कार्य्यमुपसंग्रहणं गुरोः ।
सव्येन सव्यः स्पृष्टव्यो दक्षिणेन च दक्षिण: " - इति । गुरोः सव्य-दक्षिणौ पादौ स्वकीय- सव्य-दक्षिणाभ्यां पाणिभ्यां स्पृष्टव्यैौ । बौधायनोऽपि - " श्रोत्रे संस्पृश्य मनः समाधायाधस्ताज्जान्बोरापयामित्युपसंग्रहणम्" । कुर्य्यादिति शेषः । एतच गुरु- पत्नीनामपि कार्य्यम् । तथा च मनुः,
।
"गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरु- योषितः । श्रमवलस्तु सम्पूज्याः प्रत्युत्थानाभिभाषणैः ॥
भाग्राह्या वर्षाऽन्यहन्यपि ।
विप्रोध तूपसंग्राह्या ज्ञाति सम्बन्धि योषितः” इति ।
* गुवादौ तु पर्व्वमुपसंग्रहणमाह - इति मु० पुस्तके पाठः । + मदुगुरूणाञ्चाभिवादयेत् इति मु० पुस्तके पाठः ।