SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५,धा का पराभरमाधवः । २९ आह आपस्तम्बः,-"त्रि-वर्ष-पूर्वः श्रोत्रियोऽभिवादनमर्हति" इति। मनुपि, “दशाब्दाख्यं पौर-सख्यं पञ्चाब्दाख्यं कलामृताम् । श्यब्दपूर्व* श्रोत्रियाणामन्पेनापि स्व-योनिषु” इति। समान-पुर-वामिना दशभिः वर्षेः पूर्वः सखा भवति, ततोऽधिकोज्यायान्, कलामतां विद्यावतां पञ्चाब्द-पूर्वः सखा, श्रोत्रियणां वेदाध्यायिना अब्द-पूर्वः सखा भवति, ततोऽधिकाज्यायान्, खयोनिषु भात्रादिषु सर्वेषु स्वल्पेनापि वयमा पूर्वः सखा भवति, ततोऽधिकाज्यायानित्यर्थः। ननु, एते मान्याः, इत्य॒त्विगादीनां याज्ञवल्कोन पूज्यवाभिधानायवीयमामपि तेषामभिवादनं प्राप्तमिति चेत् । तन्त्र, प्रत्युत्थान-सम्भाषणाभ्यां मान्यत्व-सिद्धेः। श्रतएव तेषामभिवाद्यत्वमाह गौतमः,-"ऋत्विक्-श्वर-पिटव्य-मातुलादीनां तु यवीयसां प्रत्यत्थानाभिवादनम्" इति । अभिवादनम् अभिभाषणम् । तथा बौधायनः,-"ऋविक्-श्वर-पिटव्य-मातुलानां तु यवीयसां प्रत्युत्थानाभिभाषणम्" इति । एतच ब्राह्मण-विषयम् । तथा च शातातपः, "अभिवाद्यो नमस्कार्य: शिरमा वन्द्यएवच । ब्राह्मणः क्षत्रियाद्यैस्तु श्रीकामैः मादरं सदा ।। नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथञ्चन । * बन्दपूर्व, इति स. शा. पुस्तकयोः पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy