SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६० पराशरमाधवः। [१च्याच्या का। नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव मः" इति । यस्तु जाननपि न प्रत्यभिवादनं करोति, तस्यदोषो भविष्यत्युराणे दर्शितः, "अभिवादे कृते यस्तु न करोत्यभिवादनम् । आशिषं वा कुरुश्रेष्ठ स याति नरकान् बहन्" इति । यमोऽपि, "अभिवादे तु यः पूर्वमाशिषं न प्रयच्छति । यदुष्कृतं भवेदस्य तस्माद्भागं प्रपद्यते ॥ तस्मात् पूर्वाभिभाषी* स्याचण्डालस्यापि धर्मवित् । सुरां पिवेति वक्रव्यमेवं धर्मान हीयते ॥ स्वस्तीति ब्राह्मणे ब्रूयादायुमानिति राजनि। . धनवानिति वैश्ये तु हने वारोग्यमेवा” इति ॥ मनुरपि, "ब्राह्मणं कुशलं पृच्छत् क्षत्रवन्धुमनामयम् । वैश्यं क्षेमं समागम्य हदमारोग्यमेवच ॥ पर-पत्नी तु या स्त्री स्थादसम्बधा च यो नितः । तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति चौ"-दति ॥ ज्यायांसमभिवादयेदित्युक्तं, तत्र कियता कालेन ज्यायस्त्वमित्यपेक्षिते * पूर्वाभिवादी,-इति शा• पुस्तके पाठः । + स्वस्तीति ब्राह्मणं ब्र यादायुष्मानिति भूमिपः। वईतामिति वैश्यस्त शूदन्तु स्वागतं वद,-इति म० पुस्तके पाठः । भगिनीति वा, इति शा० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy