SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,था का। पराशरमाधवः। अभिवादात् परमिति, अभिवादये, दूति शब्दमुच्चार्या पश्चादेसत्रामाऽहं भोः, इति शब्दमुच्चारयेदित्यर्थः । अभिवादन-प्रकारमाहापस्तम्बः,-"दक्षिणं बाई श्रोत्र-ममं प्रमार्य* ब्राह्मणोऽभिवादयेत्, उरः-ममं राजन्यो मध्य-समं वैश्यः, नीचेः शुद्रः प्राञ्जलिः" इति। एक-इस्तेनाभिवादनं निषेधति विष्णुः, "जन्म-प्रभृति यत्किञ्चिच्चेतमा धर्ममाचरेत् । सर्व तनिष्फलं याति ह्येक-इस्ताभिवादनात्" इति । एतच प्रत्युत्थाय कर्त्तव्यम् । तदाहापस्तम्बः, "ऊर्द्ध प्राणाझुल्कामन्ति यूनः स्थविरागते । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते"-दति । अभिवादितेन वक्रव्यामाशिषमाह मनुः, "आयुष्मान् भव ौम्येति वाच्यो विनोऽभिवादने । अकारश्चास्य नानोऽन्ते वाच्यः पूर्वाचरः सुतः" इति। पूर्वमक्षरं यथासौ पूर्वाक्षरः । पूर्वमक्षरश्च नामस्व-यञ्जनं, स्वराणां स्वर-पर्वकत्वासम्भवात् । ततश्चाभिवादक-नाम-गतो व्यञ्जननिष्ठाऽन्तिम-स्वरः प्लावनीयः। अकारेणान्तिम-खरमाचमुपलक्ष्यते, अशेष-नाबामकारान्तवासम्भवात् । तथाच मत्येवं प्रयोगो भवति; आयुमान् भव सौम्य देवदत्ता३, इति । यस्तु प्रत्यभिवादन-प्रकार न जानाति, म नाभिवाद्य इत्याह मएव, "योन वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम्। * प्रस्ती, इति शा. पुस्तके पाठः। + अभिवाद्येन वक्तव्यमाह,-इति मु० पस्तके पाठः । 38 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy