________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,डा०का।
पराशरमाधव ।
२६५
“रोचनं * चन्दनं हेम मृदङ्गं दर्पणं मणिम् ।
गुरुमग्निश्च सूर्यञ्च प्रातः पश्येत् सदा वुधः'- इति । विष्णुपुराणेऽपि,
"वाचान्तश्च ततः कुर्यात् पुमान् केश-प्रसाधनम् ।
आदर्शाञ्जन-माङ्गल्य-दूर्वाद्यालम्भनानि च"-इति । ब्रह्मपुराणे,
___ "स्वात्मानन्तु। घृते पश्येद्यदीच्छेचिर-जीवितम्'-दति । नारदोऽपि,
"लोकेऽस्मिन्मङ्गन्लान्यष्टौ ब्राह्मणो गौहताशनः । हिरण्यं सर्पिरादित्य पापोराजा तथाऽटमः । एतानि मततं पश्येत् नमस्येदर्चयेच्च यः ॥ प्रदक्षिणञ्च कुर्वीत तथा ह्यायुन हीयते"-दति।
मनुरपि,
“अनिचित् कपिला मत्री राजा भिक्षुर्महोदधिः ।
दृष्टमात्राः पुनन्येते तस्मात् पश्येत नित्यशः” इति । वामनपुराणेऽपि,
"होमञ्च कृत्वाऽऽलभनं भानां ततो वहिनिर्गमनं प्रशस्तम्। दूर्वाञ्च सर्पिर्दधि सेदकुम्भ
धेनु सवत्सां सषभं सुवर्मम्। * रोचनां,-इति स० शा पुस्तकयाः पाठः। खिमात्मान, इति मु० पस्तके पाठः । | तथा,-इति मुद्रितपुस्तके पाठः ।
For Private And Personal