SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,डा०का। पराशरमाधव । २६५ “रोचनं * चन्दनं हेम मृदङ्गं दर्पणं मणिम् । गुरुमग्निश्च सूर्यञ्च प्रातः पश्येत् सदा वुधः'- इति । विष्णुपुराणेऽपि, "वाचान्तश्च ततः कुर्यात् पुमान् केश-प्रसाधनम् । आदर्शाञ्जन-माङ्गल्य-दूर्वाद्यालम्भनानि च"-इति । ब्रह्मपुराणे, ___ "स्वात्मानन्तु। घृते पश्येद्यदीच्छेचिर-जीवितम्'-दति । नारदोऽपि, "लोकेऽस्मिन्मङ्गन्लान्यष्टौ ब्राह्मणो गौहताशनः । हिरण्यं सर्पिरादित्य पापोराजा तथाऽटमः । एतानि मततं पश्येत् नमस्येदर्चयेच्च यः ॥ प्रदक्षिणञ्च कुर्वीत तथा ह्यायुन हीयते"-दति। मनुरपि, “अनिचित् कपिला मत्री राजा भिक्षुर्महोदधिः । दृष्टमात्राः पुनन्येते तस्मात् पश्येत नित्यशः” इति । वामनपुराणेऽपि, "होमञ्च कृत्वाऽऽलभनं भानां ततो वहिनिर्गमनं प्रशस्तम्। दूर्वाञ्च सर्पिर्दधि सेदकुम्भ धेनु सवत्सां सषभं सुवर्मम्। * रोचनां,-इति स० शा पुस्तकयाः पाठः। खिमात्मान, इति मु० पस्तके पाठः । | तथा,-इति मुद्रितपुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy