SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६४ पराशरमाधवः। [१०,०,का० । न कर्तव्यता । दिवसस्याटधा विभागं तत्र कर्त्तव्य-विशेषञ्च दर्शयति, “दिवसस्याद्यभागे तु कृत्यं तस्योपदिश्यते । द्वितीये च हतीये च चतुर्थे पञ्चमे तथा । षष्ठे च सप्तमे चैव अष्टमे च पृथक् पृथक् । विभागेष्वेषु यत् कर्म तत् प्रवक्ष्याम्यशेषत:'इत्यादिना । अथ, मूलवचनानुमारेण देवता-पूजनं कर्त्तव्यम् ।। तच्च पूजन प्रात:मानन्तरम्, इति केचित् । तथा च मरीचिः, __ "विधाय देवता-पूजां प्रात:मादनन्तरम्” इति । ब्रह्मयज्ञ-जपानन्तरम्, इत्यन्ये । तथाच हारीतः, ___ "कुर्बीत देवता-पूजां जपयज्ञादनन्तरम्' इति । कूर्मपुराणेऽपि, "निष्पीय स्नान-वस्त्रं वै समाचम्य च वाग्यतः । खैमन्तरर्चयेद्देवान् पत्रैः पुष्यैस्तथाऽम्बुभिः" इति । ततः जपयज्ञानन्तरं देवपूजां निरूपयिष्यामः । प्रातामानन्तर-भावीनि ब्रह्मयज्ञान्तानि मल-वचनानुकान्यप्याहिक-क्रम-प्राप्तवात्तान्युच्यन्ते । होमानन्तर-कृत्यमाह दक्षः, “देव-कार्यं ततः कृत्वा गुरु-मङ्गल-वीक्षणम्" इति। मङ्गलमादर्शादि । तदुक्तं मत्स्यपुराणे, * प्रातःखानादिप्रसङ्गनाभिहितत्वात्,- इति मु० पुस्तके पाठः । + देवतानाच पूजनं वक्तव्यं, इति मु० पुस्तके पाठः। । तत्रचार्य,-इति शा० पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy