________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[११,या का
नोक, तथा रहस्यश्च प्रायश्चित्तञ्च वर्णितम् । नापि पणदि कछाणि* नोदितान्यत्र कानिचित् । नोकः कर्मविपाकश्च तत् सर्वमुपलक्षितम् । इत्थं नवभिरध्यायः प्रायश्चित्तं प्रपञ्चितम् । कलिं प्रति प्रवृत्तत्वात् प्रायश्चित्तं प्रपश्चितम् । कलौ हि पापवाहुल्यं दृश्यते स्मर्यतेऽपि च । नराः प्रायोऽल्पसामास्तेषामनुजिघृक्षया । समकोचयदाचारं प्रायश्चित्तं व्रतानि च । "तेषां निन्दा न कर्त्तया युगरूपाहि ते दिजाः" । इत्युक्रमादावन्ते च, प्रयुक्लषा कृपालुता । वेदैकदेशाध्ययनं कृष्या विप्रादि-जीवनम् । इत्यादिवचमाऽऽचारे सङ्कोचाभासते स्फुटम् । प्राजापत्यं गो-वधे स्थात्, ब्रह्म-घ्ने सेतु-दर्शनम् । इति मुख्यत्रतत्वोत: सङ्कोचोऽचापि गम्यते । स्मत्यन्नरानुसारेण विषयस्य व्यवस्थितिः । कल्पनीयेतिरेद् ब्रूहि सार्वज्यं मन्यसे कथम्?(१) !
* प्रायश्चित्तमिवारभ्य कृछाणीत्यन्तं मुद्रितातिरिक्त पुस्तकेषु नास्ति । +प्रायषित्तव्रतानि च,-इति भु० पुस्तकपाठः। + प्रायुक्तघा,-इति मु० पुस्तकेपाठः। ६ मन्यसेयकम् , इति मु• पुस्तकेपाठः ।
(१) गोबधे प्राजापन्यं ब्रह्मबधे सेतुदनिश्च न मुक्यव्रतं येन सोचासिध्येत्
किन्तु “यथा वयो यथा कालं यथा प्राणञ्च ब्राह्मणे। प्रायश्चित्तं
For Private And Personal