________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,०का ]
पराशरमाधवः ।
यावत्यः स्मृतयस्तामां सर्वासामनुसारतः । साकल्याच्चेदस्मदादेस्तत्र शक्ति विद्यते(१) ।
खेन दृष्टास्तु यावत्यस्तासामित्यप्यक्तिमत् । क्वचित् कदाचिदन्यासां दर्शनादव्यवस्थिते:(२) । (३)अन्त्यिका मानुषी बुद्धिस्तावन्नव्यवतिष्ठते । अतएव निबन्धेषु दृश्यते नेकवाक्यता । हन्तवं खण्डने शास्त्रं भवेद्दत्त-जलाञ्जलि ! ।
* कल्पिका मानुषीबुद्धिः सा च न व्यवतिष्ठते,-इपि मु. पुस्तके
पाठः।
प्रवक्तव्यं ब्राह्मणैर्धर्मपाठकैः । तस्मात् कृप्रमथाप्य पादं वापि वि. धानतः। यात्वा बलाबलं कालं प्रायश्चित्तं प्रकल्पबेत्”-इत्येवमादिस्मृत्यन्तरदर्शनात् गोबधादौ त्रैमासिकादिव्रतविधायकम्त्यन्तरदनाच्च यथामथमशक्तादिविधयतया तयवस्थापनीयमित्याशक ते स्मृत्यन्तरेति । प्रष्टारमुपहसति सार्वज्ञामिति। सार्वज्ञ विना स्मृत्यन्तराणां सामस्त्येन ज्ञातुमशक्यत्वात् सर्वत्रस्मृत्यन्तरानुसारेण विषयव्यवस्थायाः कर्तुमपाक्यत्वादित्यभिप्रायः ।। यावत्यः स्मृतयः साकल्येन तासां सर्वासां दर्शनाविषयव्यवस्था, खेन यावत्यो दृशास्तासामनुसारादा । याद्ये याबत्य इति । तत्र यावत्यः
स्मृतयस्तासां सवासां दर्शने, अस्मदादेः शक्तिनास्तीत्यर्थः। (२) द्वितीये त्वाह खेनेति । न युक्तिमत् अयुक्तिमत् । तत्र हेतुः क्वचि
दिति । क्वचित् देशे कदाचित् काले अन्यासां पूर्वदृष्टाधिकानां स्मतीनामित्यर्थः । तया च पूर्व कियतीः स्मृतीदृष्ट्वा या विषयव्यवस्था
कल्पिता, उत्तरकालमन्यासां स्मृतीनां द ने तस्या विपर्यायः स्यात् । (३) मनुष्याणामल्पबुद्धित्वादपि यथायथं विषयव्यवस्था क्या नात्प्रेक्षितु.
मित्याह अल्पिकेति ।
For Private And Personal