________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५.,बा.का.
परापारमाधवः।
प्रसङ्गात् पु-भेदादि प्रोतञ्च परिवेदनम्(१) । प्रकीर्ण-शेषः, संस्कारः श्राहितामेश्च पञ्चमे । (२)मलावहे च सकीर्ण तथा चैवोपपातके । प्रायश्चित्तं षष्ठउ शद्धिश्चान्ने रमेऽपिच । अवशिष्ट-द्रव्य-शुद्धिः सप्तमाध्यायईरिता । प्रायश्चित्तं गोवधेचा मामान्येनारमे स्मृतम् । रोधनादिविशेषेण नवमे तदुदीरितम् । अगम्या-गमने प्रायश्चित्तं दशमईरितम् । अभोज्य-भोजनादौ तदेकादशउदीरितम् । द्वादशः परिशेषः स्यात् काण्डयोरुभयोस्तयोः । स्यादन्येषामनुकानामुपलक्षणमीच्यताम् । अनुपातकमुख्येषु? प्रायश्चित्तं कचित् कचित् ।
* सङ्कीर्णकरणेचोपपातके,-इति मु° पुस्तकपाठः ।
गोबधस्य,-इति मु. पुस्तकपाठः। 1 सचान्येषामिति मु. पुस्तकपाठः।
६ युक्तषु, इति स० सो पस्तकयोः पाठः। (१) परिवेदनं त्वेछे यकृत विवाहे अकृतामिहोत्रे च कनिष्ठस्य तदुभय
करणम्। तच्च “न्येष्ठे बनिर्विष्ठे कशीयान् निर्विशम् परिवेत्ता
भवति' इत्यादि स्मृतिधूक्तम् । (२) "कमिकीटवयोहत्यामद्यानुगतभोजनम् । फलैधः कुसमयमधैर्यच
मलावहम्" इत्युक्तलक्षणं पापं महावहशब्दार्थः। सधीय सहरीकरणम् । तदपि,-"खराश्वोश्वराशाखामजाविकवधस्तथा। सनरोकरणं ज्ञेयं मीनाहिमबिस्य च"-युक्तलक्षणम्! उपपातकच्च गोवधादिप्रभूततमभेदं मन्वाद्युक्तम् ।
For Private And Personal