________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[अ०,या का ।
प्राचारस्यान्यथात्वे तु प्रायश्चित्त-गवेषणम् । दहाचारे षयोऽध्यायाः प्रायश्चित्ते नवोदिताः । *प्राचारतचतुवर्ण-ध माधारणापरौ(१) । शिष्टाचारान्हिके तत्र धी माधारणौ मतौ । षट्कर्म-तितिरक्षाद्याः वर्णासाधारणाः मता:(२) । आचारे प्रथमाध्याय एतेऽर्थाः परिकीर्तिताः । ऋष्यादिर्जीवनोपायोदितीयेऽध्यायईरीतः । चतुराश्रमधर्माश्च सूचिताः श्राश्रमाक्रितः । उको हतीये (आशौच-विस्तर-श्रा-संग्रहौ । अध्याय-त्रयगाः अर्थाः प्रोकाः श्राचार-काण्ड-गाः ।
तुर्य(४) प्रकीर्ण-पापस्य प्रायश्चित्तं प्रपश्चितम् । * अवतारश्चतुर्वर्ण धम्साधारणे-तरी,-इति मु० पुस्तकपाठः। + शिवाचारान्वितस्तत्र धर्मः साधारणः स्मृतः, इति मु० पुस्तकपाठः। + श्रादितः, इति मु० पुस्तकपाठः।
5 त एतेः प्रकीर्तिताः, इति मु. पुस्तकपाठः।। (१) साधारणच अपरश्च (असाधारण), साधारणापरौ। तथाच,
याचारकाण्डे चतुर्ण वर्णानां साधारणोऽसाधारणञ्चेति दिविध रव धर्म उक्त इत्यर्थः । वर्णानामसाधारणा वर्णासाधारणाः। तत्र, घटकर्माणि (सन्ध्याखानादीनि) ब्राह्मणस्यासाधारणोधर्मः, क्षितिरक्षा क्षत्रियस्य । एवं वैश्यशूरयोरपि शेयं । थाशौचं-इति अशुचिशब्दात् भावप्रत्ययान्तात् उभयपदरड्यासाधु । उत्तरपदमात्रवड्या तु अशौचमित्यपि । एवं रोत्या खाशौच्चं, यादिपदरड्या बाशुष्यमित्यपि शेयं। "यदनुतं तत् प्रकीर्णम्" इति मत्युक्तलक्षणं पापं प्रकीर्णम् । तच पतिपातकाद्यन्यतमत्वेन विशेषताऽनुक्तमिति बोध्यम् ।
For Private And Personal