________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२०,०का.]
पराशरमाधवः ।
एतनोक-प्रधानायः पर-लोकोपसर्जनः ।। स धोव्यवहारः स्थादाचारस्तु विपर्ययात्*(१) । प्राधान्येऽप्यस्य लोकस्य स्यादेवाम्नाय-मूलता । गान्धाधुपवेदेषु तादृशेषु तदीक्षणात्(९) । (३)“जग्राह वाक्यम्टावेदात सामभ्योगीतिमेव च । यजुर्वदादभिनयान् रसानार्थणादपि" । किं बहत्याऽयमाचार्य: पर-लोकैक-दृष्टिमान् । व्यवहारन्तु नावोचत् किन्तु सूचितवानमुम्(७) । राज-धर्म-प्रसङ्गेन,(५) 'चितिं धर्मेण पालयेत् । इति ब्रुवन् राज-दृश्यं व्यवहारममचयत् । (६)माक्षादिष्टाप्ति-हेतुत्वादाचारः पूर्वमीर्यते । * विपर्याये, इति मु० पुस्तकपाठः । + पादम्मग्वेदात्,-मु० पुस्तकपाठः । + सामान्याथर्वणादपि,-इति मु• पुस्तकपाठः ।
5 पूर्वमिष्यते,—इति मु० पुस्तकपाठः । (१) एतल्लोकोपसर्जनः परलोकप्रधानोधर्म आचार इत्यर्थः । (२) तादृशेषु एतलोकप्रधानेधु । तदीक्षणात् अाम्रायमूलत्वदर्शनात् । (३) गान्धोपवेदस्यानायमूलत्वे तमधिकृत्य पठितं वाक्यमुदाहरति जग्रा
हेति । अभिनयान् “भवेदभिनथोऽवस्थानुकारः”-इत्युक्तलक्षणानवस्था
नुकारान्। रसान् पटङ्गारादीन् । एतच्चतुष्टयमेव खलु विषयों गान्धर्वस्य । (8) उपसंहरति किं बहूत्येति । अमुं व्यवहारं । (५) राजधर्मप्रसङ्गेन,-इतिच्छेदः । एतच्च 'सूचितवान्' इति पूवेशा__न्वितं । सूचनप्रकारमेवाह क्षितिमित्यादिना । (६) इदानीमाधारकाण्ड-प्रायश्चित्तकाल्योः पौवायर्यमुपबादयितुमार
साक्षादिति ।
For Private And Personal