________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२०,या का
पराशरमाधवः।
२६१
"प्रस्थ-धान्यं चतुःषष्ठिराहुतेः परिकीर्तितम् ।
तिलानान्तु तदद्धं स्यात् तदर्दू स्याघृतस्य तु"-दूति ॥ बौधायनोऽपि,
“बीदीनां वा यवानां वा शतमाहुतिरिय्यते” इति । होम-प्रकारः स्व-रह्योक-विधिना द्रष्टव्यः। तदुकं ग्टह्यपरिशिष्टे,
"ख-ग्रह्योकेन विधिना हामं कुर्याद्यथाविधि"-दूति । विष्णुरपि*,
"बहु-रुष्कन्धने चामौ सुममिद्धे हुताशने । विधूमे लेलिहाने च होतव्यं कर्म-सिद्धये ॥ योऽनर्चिषि जुहोत्यग्नौ व्यङ्गारे चैव मानवः ।
मन्दाग्निरामयावी च दरिद्रश्चोपजायते” इति । एतच्च ज्ञात्वैवानुष्ठेयमन्यथा दोष-श्रवणात् । तदाहाङ्गिराः,
"स्वाभिप्राय-कृतं कर्म यत्किञ्चित् ज्ञान-वर्जितम् ।
क्रीड़ा-कर्मेवा वालानां तत्म निष्प्रयोजनम्"-इति । चतुर्विंशतिमते,
"इतं ज्ञानं क्रिया-हीनं हतास्त्वज्ञानतः क्रियाः ।
अपश्यनन्धकादग्धः पश्यन्नपिच पङ्गुकः”-दूति । श्रौत-स्मार्त्तयोरपि व्यवस्थामाह याज्ञवल्क्यः,
"कर्म स्मानं विवाहानौ कुर्वीत प्रत्यहं रही।
* नास्तीदं-मु० पुस्तके। + क्रीडाकर्मच,-इति स. सो० प्रा० पुस्तके पाठः । । हतास्वज्ञानिनः,-इति शा० पुस्तके पाठः ।
For Private And Personal