SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२०,या का पराशरमाधवः। २६१ "प्रस्थ-धान्यं चतुःषष्ठिराहुतेः परिकीर्तितम् । तिलानान्तु तदद्धं स्यात् तदर्दू स्याघृतस्य तु"-दूति ॥ बौधायनोऽपि, “बीदीनां वा यवानां वा शतमाहुतिरिय्यते” इति । होम-प्रकारः स्व-रह्योक-विधिना द्रष्टव्यः। तदुकं ग्टह्यपरिशिष्टे, "ख-ग्रह्योकेन विधिना हामं कुर्याद्यथाविधि"-दूति । विष्णुरपि*, "बहु-रुष्कन्धने चामौ सुममिद्धे हुताशने । विधूमे लेलिहाने च होतव्यं कर्म-सिद्धये ॥ योऽनर्चिषि जुहोत्यग्नौ व्यङ्गारे चैव मानवः । मन्दाग्निरामयावी च दरिद्रश्चोपजायते” इति । एतच्च ज्ञात्वैवानुष्ठेयमन्यथा दोष-श्रवणात् । तदाहाङ्गिराः, "स्वाभिप्राय-कृतं कर्म यत्किञ्चित् ज्ञान-वर्जितम् । क्रीड़ा-कर्मेवा वालानां तत्म निष्प्रयोजनम्"-इति । चतुर्विंशतिमते, "इतं ज्ञानं क्रिया-हीनं हतास्त्वज्ञानतः क्रियाः । अपश्यनन्धकादग्धः पश्यन्नपिच पङ्गुकः”-दूति । श्रौत-स्मार्त्तयोरपि व्यवस्थामाह याज्ञवल्क्यः, "कर्म स्मानं विवाहानौ कुर्वीत प्रत्यहं रही। * नास्तीदं-मु० पुस्तके। + क्रीडाकर्मच,-इति स. सो० प्रा० पुस्तके पाठः । । हतास्वज्ञानिनः,-इति शा० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy