SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्राशरमाधवः । [११०, का० । दाय-कालाइते वाऽपि श्रौतं वैतानिकाग्निषु"-इति । वैतानिका गाईपत्यादयः। यस्य पुनः श्रौत-स्मानाग्नि-द्वयं तस्यानुष्ठान-प्रकारमाह* भरद्वाजः, "होम वैतानिकं कृत्वा स्मात्तं कुर्यादिचक्षणः । स्मृतीनां वेद-मूलत्वात्, स्मात्तं केचित् पुरा विदुः" इति । शातातपोऽपि,___"श्रौतं यत् तत् । स्वयं कुर्यादन्योऽपि स्मार्त्तमाचरेत् । अशक्तौ श्रौतमप्यन्यः कुादाचारमन्ततः" इति । उक्तस्यामेनित्यतामाह गर्गः, "कृतादारोनैव तिछेत् क्षणमप्यनिना विना । तिष्ठेत चेद्विजोत्रात्यस्तथाच पतितोभवेत् ॥ यथा स्नानं यथा भार्या वेदस्याध्यायनं यथा । तथैवोपासन(१) दृष्यं न तिष्ठेत्तदयोगतः||"-दति । सत्यामपि वैदिकानुष्ठान-शक्तौ न स्मार्त्तमात्रेण परितुष्येत । तदाह सएक, "योवैदिकमनादृत्य कर्म स्मार्त्ततिहासिकम् । * तस्यानुष्ठानव्यवस्थामाह,-इति मु. पुस्तके पाठः । + श्रौतं यत्स्यात, इति प्रा० पुस्तके पाठः । भाग्यस्तथाच,-इति मु० पुस्तके पाठः। 5 तथा,-इति शा० पुस्तके पाठः। || तदियोगतः, इति मु० पुस्तके पाठः । (१) खानं समावर्तनापरनामधेयमालवनम् । औपासनं स्मानिः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy