________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६०
पराशरमाधवः।
[११०या०,का।
होम-कालात्यये तस्य* पुनराधानमिष्यते"-दति। होमकालानत्यये तु नास्ति पुनराधानं, तदाह शौनकः,
"प्रोषिते तु यदा पत्नी यदि ग्रामान्तरं व्रजेत् ।
हाम-काले यदि प्राप्ता न मा दोषेण युज्यते"-दति । होमद्रव्यमाह सएव,
"कृतमादन-सत्वादि तण्डुलादि कृताकृतम् । व्रीह्यादि चाकृतं प्रोतमिति हव्यं त्रिधा बुधैः ॥ इविय्येषु यवामुख्यास्तदनु वीक्ष्यः स्मृताः । अभावे व्रीहि-यवयोर्दधा वा पयमाऽपिवा ॥ तदभावे यवाग्वा वा जुहयादुदकेन वा। यथोक-वस्त्वसंप्राप्तौ ग्राह्यं तदनुकारि यत् ॥ यवानामिव गोधमा व्रीहिणामिव भालयः । श्राज्यं हव्यमनादेशे जहोतिपु(२) विधीयते ॥
मन्त्रस्य देवतायास्तु प्रजापतिरिति स्थितिः" इति । पाहुति-परिमाणमाह रद्ध-सहस्पतिः,
* होमकालादतीतम्य, - इति म० पुस्तके पाठः । + होमेकाले तु संप्राप्त न सा,-इति मु० पुस्तके पाठः । सहस्पतिः, इति स० स० शाम् पुस्तकेघु पाठः ।
(१) यद्यपि धातुखरूपे पाप अनुशिष्यते, तथापि प्रयोगानुसारात धात्व
ऽपि तस्य साधुत्वं मन्तव्यम्। “ईक्षतेन शब्दम् । प्रा० अ०१पा. ५सू०)"-इत्यादिवत् ।
For Private And Personal