SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०या०का। परापूरमाधवः। हयमानं तदन्येन फलमु. प्रपद्यते । ऋत्विक पुत्रीगुरुभीता भागिनेयोऽथ विट्पतिः । एतैरपि हुतं यत्स्यात्तद्धतं स्वयमेव हि"-दति । विट्पति जर्जामाता । स्वयं होमएव मुख्यः, तदभावे ऋत्विगादि-होमः । तत्र विशेषः कूर्मपुराणे दर्शितः, "ऋत्विक पुत्रोऽथवा पत्नी शिव्योवाऽपि सहोदरः । प्राप्यानुज्ञां विशेषेण जुहुयादा यथाविधि"-दति । होह-तारतम्यं दर्शयति श्रुतिः, - "अन्यैः शत-हुताद्धोमादेकः शिष्य- हुतोवरः । शिव्यैः शत-इताडोमादेकः पुत्र-इतोवरः । पुत्रैः शत-हुताद्धामाकाह्यात्महतोवरः”-दति ॥ कात्विगादि-होमेऽपि यजमान-सन्निधानेन भवितव्यम्। तदुक कात्यायनेन, "श्रसमक्षन्तु दम्पत्योहातव्यं नविगादिना । 'इयोरप्यसमक्षन्तु भवेद्भुतमनर्थकम्" इति । उभयोः सन्निधानं मुख्यं, तदभावे त्वेकतर-सन्निधानेनापि होतुं शक्यम् । तथा च मएवाह,t "निक्षिप्याग्निं खदारेषु परिकल्यविजं तथा । प्रवसेत् कार्यवान् विप्रो रथैव न चिरं वसेत्" इति । * श्रुतिः, इति नास्ति मु० पुस्तके । + नास्तीदमई मुहितातिरिक्त पुस्तकेषु । + 'उभयोः' इत्यारभ्य, 'सरवाह'-इत्यंतस्य स्थाने, प्रवासे विशेषमाइ स्मृतिः, इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy