________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०या०का।
परापूरमाधवः।
हयमानं तदन्येन फलमु. प्रपद्यते । ऋत्विक पुत्रीगुरुभीता भागिनेयोऽथ विट्पतिः ।
एतैरपि हुतं यत्स्यात्तद्धतं स्वयमेव हि"-दति । विट्पति जर्जामाता । स्वयं होमएव मुख्यः, तदभावे ऋत्विगादि-होमः । तत्र विशेषः कूर्मपुराणे दर्शितः,
"ऋत्विक पुत्रोऽथवा पत्नी शिव्योवाऽपि सहोदरः ।
प्राप्यानुज्ञां विशेषेण जुहुयादा यथाविधि"-दति । होह-तारतम्यं दर्शयति श्रुतिः, -
"अन्यैः शत-हुताद्धोमादेकः शिष्य- हुतोवरः । शिव्यैः शत-इताडोमादेकः पुत्र-इतोवरः ।
पुत्रैः शत-हुताद्धामाकाह्यात्महतोवरः”-दति ॥ कात्विगादि-होमेऽपि यजमान-सन्निधानेन भवितव्यम्। तदुक कात्यायनेन,
"श्रसमक्षन्तु दम्पत्योहातव्यं नविगादिना । 'इयोरप्यसमक्षन्तु भवेद्भुतमनर्थकम्" इति । उभयोः सन्निधानं मुख्यं, तदभावे त्वेकतर-सन्निधानेनापि होतुं शक्यम् । तथा च मएवाह,t
"निक्षिप्याग्निं खदारेषु परिकल्यविजं तथा । प्रवसेत् कार्यवान् विप्रो रथैव न चिरं वसेत्" इति ।
* श्रुतिः, इति नास्ति मु० पुस्तके । + नास्तीदमई मुहितातिरिक्त पुस्तकेषु ।
+ 'उभयोः' इत्यारभ्य, 'सरवाह'-इत्यंतस्य स्थाने, प्रवासे विशेषमाइ स्मृतिः, इति मु० पुस्तके पाठः ।
For Private And Personal