SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६ यमो ऽपि - [१०, ख० का० । लव- जाप्येन च तथा महापातक नाशिनी ॥ कोटि- जाप्येन राजेन्द्र यदिच्छति तदाप्नुयात् " - इति । मनुरपि, www.kobatirth.org पराशरमाधवः । " गायत्र्यान परं जप्यं गायच्यान परं तपः । गायत्र्यान परं ध्यानं गायत्र्यान परं जतम् ” - इति । तत्र, कूर्मपुराणे,— "योsaitaseन्यहन्येतां त्रीणि वर्षाण्यतन्त्रितः । म ब्रह्म परमप्येति वायुभृतश्च मूर्त्तिमान् " - इति । गोतमोऽपि - Acharya Shri Kailashsagarsuri Gyanmandir " अनेन विधिना नित्यं जपं कुर्य्यात् प्रयत्नतः । प्रसन्नोविपुलान् भोगान् भुकिं* मुक्तिञ्च विन्दति " - इति । ॥ ० ॥ इति सन्ध्या - जपयोः प्रकरणम् ॥ ० ॥ अथ होम - विधिः । दोsपि, "अथागम्य गृहं विप्रः समाचम्य यथाविधि । प्रज्वल्य वहिं विधिबज्जुहुयाज्जातवेदसम्” – इति । " सन्ध्या - कमवसाने तु स्वयं होमोविधीयते । स्वयं होमे फलं यत्स्यात्तदन्येन न लभ्यते ॥ होमे यत् फलमुद्धिष्टं जुतः स्वयमेव तु । * परां, -- इति शा० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy