________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,या का।
पराशरमाधवः।
२
॥
शतं स्याच्छ खमणिभिः प्रवालैश्च सहस्रकम् । स्फटिकैर्दशसाहस्रं मौकिकर्लक्षमुच्यते । पद्माक्षेर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते ॥
कुशग्रन्थ्या च रुद्राक्षेरनन्तफलमुच्यते"-इति । अथाक्षमाला-मणि-संख्यामाह प्रजापतिः,
"अष्टोत्तरशतं कु-चतुःपञ्चाशिका तथा। सप्तविंशतिको वाऽथ ततानवाधिका हिता ॥ अष्टोत्तर-शता माला उत्तमा मा प्रकीर्त्तिता। चतुःपञ्चाशिका या तु मध्यमा मा प्रकीर्तिता ॥
अधमा प्रोच्यते नित्यं सप्तविंशति-संख्यया" इति। गौतमोऽपि,
"अङ्गुठं मोक्षदं विद्यात्तर्जनी शत्रु-नाशिनी । मध्यमा धन-कामायानामिका(१) पौष्टिकी तथा ॥ कनिष्ठा रक्षणी प्रोका जपकर्मणि शोभना । अङ्गुष्ठेन जपं जप्यमन्यैरङ्गुलिभिः सह ॥
अङ्गठेन विना जप्यं कृतं तदफलं भवेत्” इति । गायत्री-जपं प्रशंसति व्यासः,
"दशकृत्वः प्रजप्ता पाश्यहाद्यच्च कृतं लघु । तत् पापं प्रणुदत्याशु नात्र कार्या विचारणा । शत-जप्ता तु सा देवी पापौघ-शमनी स्मृता ।
सहस्रजप्ता मा देवी उपपातक-नाशिनी । (१) धन कामाय,-इति छेदः ।
For Private And Personal